Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
महाभूतम् 'इच्वेते पंच महभूया' इत्येतानि पञ्च महाभूतानि नैतानि कुतोऽपि जायन्ते - किन्तु - यथा वक्ष्यमाणस्वरूपाणि भवन्ति किं स्वरूपाणि तानि ? इत्याद - 'अणिम्मिया' इत्यादि । 'अणिम्प्रिया' अनिर्मितानि-न केनापि कालेश्वरादिना रचितानि, 'अणिम्माविया' अनिर्मापितानि --न पर द्वारा निष्पादितानि, 'अकडा' भक्तानि अत्रेन्द्रधनुरादिवद् विस्रप्सापरिणामेन निष्पन्नत्वात् न केनाऽपि तानि कृतानि अत एव अकृतानि, 'णो कित्तिमा' नो कृत्रिमाणि न घटवत्कर्तृकरणव्यापारसाध्यानि अत एव कृत्रिमतारहितानि, नो कडगा' नो कृतकानि स्वभावनिष्पत्तौ अपेक्षित परव्यापारी भावः कृतक उच्यते तानि पञ्च महाभूतानि च विसापरिणामेन निष्पन्नत्वात् न कृतक व्यपदेश्यानि अत एव तानि नो कृत कानि, 'अणाइया' अनादिकानि आदिरहितानि शाश्वतभाववच्चात् ' आणि हणा' अनिधानानि - निधनरहितानि अन्तरहितानीत्यर्थः कदाचिदपि काले विनाशा भावात्, 'अशा' अन्ध्यानि आवश्यकार्य कर्तुत्वात्, 'अपुरोडिया' अपुरोहितानि कार्यप्रवर्तकपुरोहिताभावात् 'सतंवा' स्वतन्त्राणि - अपरनिरपेक्ष कार्यकर्तृत्वात् 'सासया' शाश्वतानि - शाश्त्रतकालस्थायित्वात्, तदेव भूतानि पञ्चमहाभूतानि सन्तीति । इदं भृतादिमतं प्रदर्शितम्,
4
1
;
सम्प्रति सांख्यमतमाह - 'एगे पुण' एके केचन सांख्यकाः पुनः 'एवमाहु' एवं कथयन्ति - 'आपछडा' आत्मषष्ठानि, एतानि पूर्वोक्तानि पञ्चमहाभूतानि पञ्च न किन्तु आत्मष्ठानि आत्मा षष्ठो येषु तानि आत्मषष्ठानि, एतेषु पञ्च महाभूतेषु तद्व्यतिरिक्तः षष्ठ आत्मा विद्यते, एवं केचन कथयन्ति - सांख्यानां हैं। ये महानून किसी से उत्पन्न नहीं होते, किन्तु अनिर्मित हैं, अनिमर्पित हैं अर्थात् किसी के द्वारा बनवाए हुए नहीं हैं, अकृत हैं, कृत्रिम नहीं है, अनादि हैं, अनन्त (विनाश रहित) हैं, अपुरोहित हैं अर्थात् इनको कोई प्रेरित करने वाला नहीं है स्वतंत्र हैं, शाश्वत हैं । अपना अपना कार्य करने में समर्थ हैं ।
وی
कोई कोई पांच महाभूतों से भिन्न छठा आत्मनत्व भी स्वीकार આ મહાભૂતા કેાઈનાથી ઉત્પન્ન થતા નથી. પરંતુ અનિમિત બન્યા નથી. નિર્માત છે. અર્થાત્ કોઈનાથી બનાવેલ નથી અકૃત છે કૃત્રિમ નથી. અનાદિ છે અન ત (વિનાશ રહેત) છે પુરાહિત છે, અર્થાત્ તેને કોઈ પ્રેરણા કરવા વાળા નથી. સ્વતંત્ર છે. શાશ્વત છે. પેાત પેાતાનું કાય કરવામાં समर्थ छे.
ફાઈ કાઇ પાંચ મહાભૂત શિવાય છઠ્ઠા આત્મતત્વના પશુ સ્વીકાર