Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४६
सूत्रकृताङ्गसूत्रे तस्य निष्ठितम् ३, अन्यस्य कृतम् अन्यस्य निष्ठितम्४. अत्र द्वितीयचतुर्थ भङ्गो 'विशुद्धौ नावेव ग्राह्यौ, उद्गमोत्पादन प्रणाशुद्धम्, शस्त्रातीतम्, शस्त्रपरिणामितम् । तत्र उद्गमोत्पादनपणाशुद्धम्-उद्गमादिदोपरहितोपशुद्धम्, शस्त्रातीतम्-अग्न्यादि .शस्त्र संपर्कादचित्तीकृतम्, एवं शस्त्रपरिणामि तम्-अग्न्यादिशस्त्रद्वारा निर्जीवीकृतम् अन्यायं कृतम् 'अविहिसियं' अविहिंसितं-हिंसादिसायरहितम् स्वकायपरकाय रहितम् अतएव सर्वप्रकाररचित्तम् ‘एसियं' एपितम्-एपणया प्राप्तम्, वेसियं'
पिकं केवल माधुवेपमाप्तम् 'सामुदाणियं' सामुदानिकम्-मधुकरवृत्त्या माप्तम्, 'पचमसणे' प्राप्तमशनम् 'कारणहा' कारणार्थाय-क्षुधावेदनादि षट्कारणानि सन्ति, 'पमाणजुत्ते' प्रमाणयुक्तम्-नाऽपरिमितं ग्राह्य कदाचिदपि 'अबोवंजणवणलेषणभृय' अक्षोरा जनवणलेपनभूम्-अक्षय-शकटस्य उपाञ्ज नमभ्यङ्गः बगस्य च लेपनं तदुभयाऽऽहारम हरेत् । 'संजमजायामायावत्तियं' संयम-यात्रा मात्रा • इस प्रकार यहां चार भी होते हैं -(१) नस्य कृतं तया निष्ठितम् (२) तस्य कृतम् अन्यस्य निष्ठिनम् (३) अन्यस्य कृतं तस्य निठितम् , (४) अन्यस्य कृतम् अन्यस्य निष्ठिनम् । उद्गम उत्पादना और - एषणा संबंधी दोपों से रहित, अग्नि आदि शस्त्रों के द्वारा अचित्त बनाएहए एवं शस्त्रों द्वारा पूर्ण रूप से अचित्त बने हुए, हिंमा आदि के सक्रिय (भेल सेल) से रहित अर्थात सब प्रकार से अचित्त, एपगा से प्राप्त, केवल माधुवेष के कारण प्राप्त हुए, मधुकरकृत में प्राप्त हुए आहार को क्षधावेदनीय आदि छह कारणों से, प्रमाणयुक्त ही ग्रहण करे। प्रमाण को उल्लंघन करके कदापि ग्रहण न करे। वह भी गाड़ी को चलाने के लिए लगाए जाने वाले औंगना के समान असा घाव (गुमडा) पर लगाये जाने वाले लेप के ममान आहार को संघमयात्रा के निर्वाह के
२२ नो (१५६५) थाय छे ते मा प्रभारी छ -(१) तस्य कृन, तस्यैव -निष्ठित्तम् (२) तस्य कृतम् अन्यस्य निष्ठितम् (3) अन्यस्य कृतं तस्य निष्ठितम्' (४) अन्याय कृतम् अन्यस्य निष्ठितम्' म, S.पाहना मने मे५ समधी- ह.बाया રહિત અગ્નિ વિગેરેથી અથવા શો દ્વારા અચિત્ત બનાવેa તથા શસ્ત્રો દ્વારા પૂર્ણ રૂપથી અચિત્ત બનેલા હિંસા વિગેરેના ભેળસેળથી રહિત અથવા દરેક પ્રકારથી અચિત્ત, એષાથી પ્રાપ્ત થયેલ, કેવળ સાધુ-વેષના કારણથી જ પ્રાપ્ત થયેલ મધુકર ભમરાની વૃત્તિથી પ્રાપ્ત થયેલ આહારને સુધાવેદનીય વિગેરે છ કારબે થી પ્રમાણુ યુક્ત જ ગ્રહણ કરે. પ્રમાણુનું ઉલઘન કરીને કોઈ પણ વખતે " આહાર ગ્રહ ન કરે. અને તે પણ ગાડને ચલાવવા માટે લગાવવામાં
આવતા ગન (ગાડીના પડની પરીમાં તેલ લગાવે તેન) માફક અથવા ‘ઘા પર લગાવવામાં આવતા લેપની માફક સંયમ યાત્રાના નિર્વાહ માટે જ