Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४७, जितुम्, प्रव्रज्यां ग्रहोतुं वयं न शक्नुम इति । 'वयं च णं चाउद्दसमुदिट्ठ पुणिमासिणीसु पडिपुणं पोसहं सम्म अणुपाले माणा विहरिस्सामो' वयं चतुर्दश्यष्ट म्युदिष्टपूर्णिमासु तिथिषु प्रतिपूर्ण समग्रविधिपूर्वक पौषधं-तन्नामकं व्रतं सम्यक्पालयन्तो विहरिष्यामः, संसारयाना मनुवत्स्यामः । 'थूलगं पाणाइवायं पञ्च, क्खाइस्सामो' स्थूलं माणातिपातं प्रत्याख्यास्यामः । 'एवं थूलगं मुसावायं अदि : भादाणं धूलगं मेहुणं शूलग परिग्गहं पञ्चक्खाइस्सामो' एवं स्थूलं मृपावाद, स्थूलम्, अदत्तादानम्, स्थुलं मैथुनम्, स्थूलं परिग्रहं प्रत्याख्यास्यामः । 'इच्छापरिमाणं करिस्सामो' इच्छापरिमाणं करिष्यामः-अर्थात् सीमित करिष्यामः, 'दुविहं तिवि, हेणं' द्विविधं त्रिविधेन-द्विकरणाभ्यां त्रियोगैश्च प्रत्याख्यानं करिष्यामः, 'मा खलु मदहाए किंचि करेह वा करावेह वा' पौषधावस्थायाम् अस्पदर्थ माकिञ्चित् कुरुत वा कारयत वा। 'तत्थ वि पच्चक्खाइस्सामो' तत्रापि प्रत्याख्यास्यामः 'तेणं अभो.. च्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहिता' तेऽमुक्ताऽपीत्वाऽस्नास्वा आसन्दीपीठिकातः पर्यारुह्य-अवतीर्य सम्यक् पौषधं कृत्वा 'तहा कालगया, अनगार वृत्ति को अंगीकार करने में समर्थ नहीं हैं। हम चतुर्दशी अष्टमी, अमावास्या और पूर्णिमा के दिन प्रतिपूर्णपोषध नामक श्रावक के व्रत को पालन करते हुए विचरेगे। हम स्थूल प्राणातिपात का प्रत्याख्यान करेंगे, स्थूल मृपावाद, स्थूल अदत्तादान, स्थूल मैथुन और स्थूल परिग्रह का प्रत्याख्यान करेंगे, हम इच्छा का परिमाण करेंगे-दो करण तीन योग से प्रत्याख्यान करेंगे, हमारे लिए कुछ भी मत करो और कुछ भी मत कराओ, ऐसा प्रत्याख्यान भी करेंगे।
वेश्रमणोपासक विना खाये, विना पिये, विना स्नान किये, आसन से नीचे उतर कर, सम्यक् प्रकार से पौषध का पालन कर के यदि मृत्यु को વૈભવથી ભરેલા ઘરને ત્યાગ કરીને અનગારવૃત્તિને સ્વીકાર કરવાને સમર્થ નથી. અમે ચૌદસ આઠમ, અમાસ, અને પુનમને દિવસે પ્રતિપૂર્ણ પૌષધ નામના શ્રાવકના અગીયારમા વ્રતનું પાલન કરતા થકા વિચરીશું. અમે સ્કૂલ પ્રાણાતિપાતનું પ્રત્યાખ્યાન કરીશું. સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન, સ્થૂલ મૈથુન, અને સ્થૂલ પરિગ્રહનું પ્રત્યાખ્યાન કરીશું અમે ઈચ્છાનું પરિમાણ કરીશું. બે કરણ અને ત્રણ વેગથી પ્રત્યાખ્યાન કરીશું. અમારા માટે કંઈ પણ ન કરે. અને કંઈપણ ન કરાવે એવું પ્રત્યાખ્યાન પણ કરીશું.
અમપાસક સુશ્રાવક ખાધા વિના, પાણું પીધા વિના, નાહ્યા વિના, આસનની નીચે ઉતરીને સમ્યક્ પ્રકારથી પૌષધનું પાલન કરીને જે મૃત્યુને પ્રાપ્ત થાય, તે