Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 779
________________ - ५२० अतो वद्धानां कर्मणां क्रमशोऽनुभवाभावान् वेदना नास्तीति मन्यमानानां मवे वेदनाया अमावे निर्जराया अपि स्वतोऽभाव एव सिद्धः । परन्तु तन्मतं न सम्यक, यत स्तपमा-प्रदेशाऽमावेन च कतिपय कर्म गामेव विनाशः सम्भवति, न तु सर्वे. पाम् । ततश्च-शेषाणामुदीरणोदयायामनु वो भवेदेव । अतो वेदनासबायोड. वश्यमेवाङ्गीकार्यः। तदुक्तमागमे 'पुब्धि दुचिगाणं दुप्पडिक्कताणं कम्माणं वेइत्ता मोक्खो णधि अवेत्ता' ___ छाया-र्व दुवीर्णानां दुष्पतिक्रान्तानां तेषां कर्मणां वेदयित्वा मोक्षा, नास्ति अवेदयित्वा । कर्मणां वेदनादेव मोक्षो भवति, न तु अवेदयित्या मोक्षो भवतीति दृष्टान्तगाथाऽभिप्रायः । अनेन प्रकारेण वेदनाया यदा सिद्धिर्भवति सदा निजरा सिद्धिस्तु-याथिक्थे । भाति । ओ विवेकिभिर्वेदना-निजरे न स इति न स्वीकर्तव्ये । अपि तु-ते स्व इत्येव स्पीकत कृतिभियोग्ये इति ॥१८॥ - उनका यह मत समीचीन नहीं है। तपस्या के द्वारा प्रदेशाभाव होकर कुछ ही कर्मों का विनाश होता है, सय का नहीं। शेष कर्मों का विषाकोदय द्वारा नाश होता है । जिनका तपश्चर्या द्वारा विनाश होता है, उनका भी प्रदेशों से वेदन तो होता ही है। इस प्रकार चाहे प्रदेशों से वेदन हो, चाहे विपाक से, वेदन तो होता ही है,। अतएव वेदना का सद्भाव मानना आवश्यक है। आगम में कहा है-'पुस्वि दुच्चिएगाणं' इत्यादि । कदाचार के द्वारा उपार्जित और सम्धक प्रतिक्रमण न किये हुए कों को भोगने से ही मोक्ष प्राप्त होता है, न भोगने वाले को .मोक्ष नहीं होता है। इस प्रकार से जब वेदना की सिद्धि होती है तो निर्जरा તેને આ મત યોગ્ય નથી, કારણ કે–તપસ્યા દ્વારા પ્રદેશાભાવ થઈને કંઈક જ કર્મોને વિનાશ થાય છે. બધાને નહીં. બાકીના કમને વિપાકેદય દ્વારા નાશ થાય છે તપશ્ચર્યા દ્વારા જેને નાશ થાય છે, તેનું પણ પ્રદેશથી વેદન તે થાય જ છે. આ રીતે ચાહે તે પ્રદેશથી વેદના હોય, ચાહે વિપાથી વંદન હોય, પણ વેદન તે થાય જ છે. તેથી જ વેદનાને सदका मानव ३री छे. मागममा घुछ है-'पुब्धि दुरिचण्णाण' त्यादि - - કદાચાર-–દુરાચાર દ્વારા પ્રાપ્ત કરવામાં આવેલ અને સમ્યફ રીતે પ્રતિકમણ કરવામાં ન આવેલા કર્મોને ભેગવવાથી જ મોક્ષ પ્રાપ્ત થાય છે. ન લેગવવા વાળાને મોક્ષ પ્રાપ્ત થતી નથી, આ રીતે જ્યારે વેદનાની સિદ્ધિ

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791