Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०६
संकताङ्गसूत्र गोशालक आईकमाक्षिपति भोः । आईक ! त्वदीयो महावीरो यत्र लाभ पश्पति, तत्रैव धर्ममुपदिशति नाऽन्यत्र, यथाहि-वणिक् स्वद्रव्यको रल्पवस्तुमिरेका सम्पूर्णी नावं देशान्तरे नेतुमसमर्थः सन् महाजनैः सह विधाय आदाय उदीय. द्रव्यजातं ततो व्रजति तद्वन्महावीरोऽपीति मे तर्कः ॥१९॥ मूलम्-नवं न कुज्जा विहुणे पुराणं चिंचाऽमइं ताइय साह एवं।
एंतो क्या बंभवतित्ति वुत्तं तस्तो दैयट्री सेमणेत्ति बेमि ॥२०॥ छाया--नवं न कुर्याद्विधूनयति पुराणं त्यक्त्वाऽमति बायी स आह एवम् ।
___ एतावता ब्रह्मवतमित्युक्तं तस्योदयार्थी श्रमण इति वीमि ॥२०॥ आशय यह है--गोशालक आद्रक से कहता है कि तुम्हारे महावीर जहां लाभ देखते हैं, वहीं धर्मका उपदेश देते हैं। अतएव वह मुनाफाखोर व्यापारी लाभ कमाने के लिए दूसरों के पास अपना माल ले जाता है, उसी प्रकार वह भी दूसरों के पास जाते हैं ॥१९॥ 'नवं न कुज्जा विठुणे पुराणं' इत्यादि।
शब्दार्थ-'नवं न कुज्जा-नवं न कुर्यात्' भगवान महावीर नवीन कर्मवन्ध नहीं करते हैं किन्तु 'पुराणं-पुराण' पूर्व बद्ध कर्मों का विहणे -विधूनयति' क्षय करते हैं 'ताइ-वाघी' षट् जीवनिकायों के रक्षक 'स-स: वे भगवान् एवं आह-एचमाह' ऐसा कहते हैं कि-'अमई-अमनिम्' कुमति को चिच्चा-त्यक्त्वा' त्यागकर 'एयोवया-एतावता' त्याग करना मात्र से 'बंभवतित्ति-यात्रतमिति' मोक्ष प्राप्त करता है, कुमति
કહેવાનો આશય એ છે કે—ગશાલક આદ્રકને કહે છે કે તમારા મહાવીરસ્વામી જ્યાં લાભ દેખે છે, ત્યાંજ ધર્મને ઉપદેશ આવે છે. બીજે નહીં તેથી જ હું કહું છું કે તે નફર વ્યાપારી જેવા છે. જેમાં વ્યાપારી લાભની ઈચ્છાથી બીજાઓની પાસે પિતાને માલ લઈ જાય છે. એ જ પ્રમાણે તેઓ પણ બીજાઓની પાસે જાય છે. તે લાભ હોયતો જ જાય છે. ૧૯ __ 'नवं न कुज्जा विहुणे पुराण' त्यहि
शा-'नव न कुज्जा-नवं न कुर्यात्' भगवान् मडावी२ नवीन ४'ध ४२ नथी. परंतु 'पुराण-पुराणम्' पूर्व मद्ध भाना 'विहूणे-विधूनयति' क्षय ४२ छे. 'ताइ-बायी' 4 नियनु २२५५ ४२पापा 'स्व-सः' ते मा. पान् एव आह-एवमाह' २१ मे प्रमाण ४९ छ है-'श्रमई-अमतिम्' उभतिर्नु 'चिस्वा-त्यक्त्वा' त्याग ४रीने 'एयोवया-एतावता' त्या ४२१। भारथी 'बभवत्तित्ति-ब्रह्मवसमिति' भाक्ष प्रा. रे छे. सुमतिना त्यागने । प्रात