Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५
समयार्थबोधिनी टीका द्वि. थु. अ. १ पुण्डरीकनामाध्ययनम्
भट्टपुत्ता' भट्टाः भट्टपुत्राश्च 'माहणा माहणपुत्ता' माहना माहनपुत्राश्च ब्राह्मण वंशजाता स्वदीयपुत्राश्थ, 'लेच्छई लेच्छ३पुत्ता' लेच्छकिनः क्षत्रियवंश्या स्तत्पुत्राथ, 'पसत्थारो सत्पुत्ता' प्राशास्तारो मन्त्रिण स्वदीयपुत्राश्च । 'सेणावई सेणावइ पुता' सेनापतयस्तत्पुत्राथ । 'तेसिं च णं एगतिए सड्डी भव' तेषां चैकतमः कश्चिद - धर्मश्रद्धावान् धार्मिको भवति एतेषु विरलः कचिद्धर्मश्रद्धालु भवति । 'कामं तं समणा वा माहणा वा संपहारिंसु गमणाएं' कामं तत् श्रमणा वा ब्राह्मणा वा समधार्षुर्गमनाय । केचित् श्रमणा वा वाह्मणा वा श्रद्धालोः समीपं धर्मकथ नार्थं गन्तुं निश्चिन्वन्ति कृतनिश्चयाश्च तथाविधाः केचन धर्मस्य प्रज्ञापयितारः तत्र 'अन्नयरेण धम्मेण पन्नत्तारो' तत्र अन्यवरेण केनचित् तज्जीवतच्छरीररूपेण धर्मेण प्रतिज्ञापयिता यस्य कस्यचिद्धर्मस्य शिक्षयितारः श्रमणा वा एव निश्चिन्वन्ति-‘वयं इमेण धम्मेण ं पन्नवइस्सामी' वयममुं धर्म प्रज्ञापयिष्यामः, एवं ते विचारयन्ति यद्वयं गत्वा श्रद्धालs धर्ममुपदेक्ष्यामः । गत्वा च श्रद्धालुसमीपमेवं वदन्ति - ' से एव जाणह भय वारी' तत् एवं जानीहि भयत्रातः - संसारभयात् त्राच्छो ? 'जहा मए एस धम्मे सुपन्नत्ते भवइ' यथा 'मए' इत्यत्रार्थत्वादेकवचनं तेन अस्माभिरित्यर्थः, एष धर्मः स्वाख्यातः - सुप्रज्ञप्तो भवति । यद् वयं शियों के पुत्र, सुभट कुल में उत्पन्न भट्ट, भट्ठों के पुत्र, ब्राह्मण, ब्राह्मणपुत्र, लिच्छवि, लिच्छवियों के पुत्र, प्रशास्ता (मंत्री) प्रशास्ताओं के पुत्र, सेनापति, सेनापति पुत्र |
उस परिषद् में कोई कोई धर्मश्रद्धालु होता है। वह किसी भी श्रमण या ब्राह्मण के समीप धर्म श्रवण करने के लिए चला जाता है । तब किसी धर्म के उपदेशक ऐसा निश्चय करते हैं, कि मैं इसको इस धर्म का उपदेश करूंगा। वे कहते हैं - हे संसार भीरो ! हमारे द्वारा यह धर्म स्वाख्यात (सम्यक् प्रकार से कथित) और सुप्रज्ञप्त है । अर्थात् हम तुम्हारे समक्ष जिस धर्म की प्ररूपणा करते हैं, उसी को सत्य समझो ।
કૌરવ વશવાળાના પુત્રો (૬) સુલટ કુળમાં ઉત્પન્ન થયેલ ભટ્ટ (૭) ભટ્ટોના पुत्रो (८) श्राह्मलु (८) श्राह्मलु पुत्रो (१०) लिच्छवी सिछवियाना पुत्रो (११) प्रशास्ता (भन्री) (१२) अशास्तामना पुत्रो (१३) सेनापति अने सेनापतिना પુત્ર (૧૪) તે પરિષદમાં કઇ કઇ ધમની શ્રદ્ધાવાળા હોય છે તે કઈ પણ શ્રમણ અથવા બ્રાહ્મણુની સમીપે ધર્મોનું શ્રવણુ કરવા માટે ચાલ્યા જાય છે, ત્યારે કાઈ ધર્મના ઉપદેશ કરનાર એવા નિશ્ચય કરે છે કે–આને આ ધર્મના ઉપદેશ કરીશ. તેઓ કહે છે કે-ડે સ ́સાર ભીરૂ! અમારાથી આ ધમ વાખ્યાત–સારી રીતે કહેલ તથા સુપ્રાપ્ત છે. અર્થાત અમેા તમારી પાંસે જે ધર્મની પ્રરૂપણા કરીએ છીએ તેને જ તમેા સત્ય સમજો.