Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
३३८
-
तत्र खलु ये ते श्रमणा माहना एत्रमाख्यान्ति कथयन्ति यावत् प्ररूपयन्ति लोकेभ्यः, किन्ते प्रतिपादयन्ति तत्राह - 'सच्चे पाणा जात्र सच्चे सत्ता तन्ना' सर्वे माणाः यावत् सर्वे जीवाः सर्वे भूता सर्वे सच्चाः हन्तव्याः दण्डादिमि स्वाडयितव्या: 'अज्जावे पच्चा' आज्ञापयितव्याः अनभिमतकार्येषु प्रवर्त्तयितव्याः 'परियन्ना परितावेयन्वा किलामेयच्या उदवेयच्चा' परिग्रहीतव्याः- दासदासीक पेण परिग्रहेण स्वाधीने नेतव्याः परितापयितव्या ।-अन्नपानाद्यवरोधेन ग्रीष्मातपादौ स्थापनेन पीडनीयाः, क्लेशयितव्याः तत्र क्लेशो बन्धनादिना खेदोत्पादनम्, उपद्रावयितव्याः चिपशनादिना मारयितव्याः एवमुपदिशन्ति, ते भ्रमणाः परतीर्थिकाः पतिः एवं क्रोशन्वथ, हिंसाजन्यपापफरमाह- 'ते भागेतू छेयाए' ते आगामिनि छेदाय, यथेदानीं तान् छिन्दन्ति तथा भविष्यत्काले हेरजन्मनि भवान्तरे वा स्वयमपि उच्छिन्ना भविष्यन्तीति-स्वोच्छेदाय 'ते आगंतुभेयाए' ते अगामिनि भेदाय - भविष्यत्काले भेदनादि माप्यर्थम् 'जात्र ते आगंतु जाइजरामरणजोणिजम्मणसंसारपुणमवगमवासभवपर्वच कलंकळी भागिणो भविस्संति' यावत्ते आगामिनिजातिजरामरणयोनिजन्मसंसार पुनम व गर्भवासभत्रम
and
1
I
ज़ो श्रमण और ब्राह्मण ऐसा कहते हैं यावत् लोगों के सामने प्ररूपण करते हैं कि सभी प्राणियों, भूतों, जीवों और सत्वों का इनन करना चाहिए, दास - दासी रूप में ग्रहण करना चाहिए, उनको भोजन - पानी रोक कर अथवा धूप आदि में खडा करके संताप पहुंचाना चाहिए, बन्धन आदि में डालकर खेद उत्पन्न करना चाहिए, विपया शस्त्र आदि से मार डालना चाहिए, ऐसा कहने वाले, बकवाद करने वाले वे श्रमण और ब्राह्मण भविष्यत् काल में, इसी जन्म में अथवा आगामी जन्म में अपना ही छेदन-भेट्न आदि करने वाले हैं, उन्हें आगे चलकर छिन्न-भिन्न होना पडेगा । उन्हें जाति नरक एवं निगोद
1
જે શ્રમણુ અને બ્રાહ્મણ એવું કહે છે કે--યાવત લેઢાની સામે પ્રરૂ પા કરે છે કે સઘળા પ્રાણિયા, ભૂતા, જીવેા અને સત્વેનુ હનન કરવું જોઈએ. તેઓના આહાર-પાણી રોકીને અથવા તડકા વિગેરેમાં ઉભા રાખીને સતાપ પહાચાડવા જોઇએ. અધન વિગેરેમાં નાખીને તેઓને ખેદ કરાવવા જોઇએ. વિષ-અથવા શસ્ર વિગેરેથી મારી નાખવા જોઇએ. એવુ' કહેવાવા ળાએ મુકવાદ કરવાવા, શ્રમણુ અને બ્ર ભ્રૂણ ભવિષ્યકાળમાં આજ જન્મમાં અથવા આવનારા જન્મમાં પેાતાનું જ છેદન, ભેદન વિગેરે કરે છે, તેને પેાતાને જ આગળ પર છિન્ન, ભિન્ન થવું પડશે. તેઓને નરક અને નિગેાદ વિગેરેમાં ઉત્પત્તિ, જરા, મરણ, જન્મ પુનભવ,, વાર્ાર ભવ