Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1
सार्थबोधिनी टीका द्वि श्रु. अ. ३ आहारपरिक्षा निरूपणम्
तया यावद् वीजतया विवर्त्तन्ते, ते जीवास्तेषामध्यारुहयो निकानामध्यारुहाणां स्नेहमाहारयन्ति, यावदपराण्यपि च खलु तेषामध्यारुहयो निकानां मूलानां यावद् जानां शरीराणि नानावर्णानि यावदाख्यातानि ॥ ०८-५० ॥
३६९
टीका- 'अहावर' पुरक्खायं' अथाऽपरं पुराख्यातम्, श्रीतीर्थकरेण अध्यारुह वृक्षाणामपरोऽपि प्रकारः कथितः, स च तत्र विशदयन्नाह - तथाहि - 'इहे गइया' tha सवाः जीवा भवन्तीति शेषः, 'अज्झारोहजोणिया अज्झारोह संभवा अध्यारुहृयोनिका अध्यारुहसम्भवाः 'जात्र कम्मनियाणेणं' यावत्कर्मनिदानेनकर्मकारणेन 'तत्थ वुक्कमा ' तत्र व्युत्क्रमाः 'अज्झारोहजोणिएसु' अध्यारुहयोनिकेषु 'अझारोहेसु' आध्यारुहेषु 'मूलत्ताए' मूलतया 'जाव वीयत्ताए विउहृति' यावद् बीजतया विवर्तन्ते, - मूळ कन्दस्कन्धयाखामवालपत्रपुष्पफलवी मान्तस्वरूपेण जायन्ते, 'ते जीवा तेर्सि' ते जीवा मूलादारभ्य वीजान्वाकारेण जायमानाः तेषाम् - 'अज्झारोह जोणियाण' अध्यारुहयोनिकानाम् अज्झारोहाणी' अध्यारुहाणाम् ' सिणेह नाहा रेति' स्नेहम् - स्नेहभावनाहारयन्ति-उपभुञ्जते, 'जाव' यावत् 'अवरे वियणं' अपराण्यपि च खलु 'तेर्सि' तेषाम् 'अज्झारोहजोणियाणं' अध्यारुहयो निकानाम्, 'मूला' मूलानाम् 'जाव' यावत् 'बीयाणं' 'अहावरं पुरखायें' इत्यादि ।
1
टीकार्थ-- तीर्थकर भगवान् ने अध्यारूह वृक्षों का एक अन्य प्रकार भी को है । उसी को स्पष्ट करते हैं कोई कोई जीव अध्यारूहयोनिक होते हैं, अध्यारूह वृक्षों में ही स्थित रहते हैं और वहीं पढते हैं । वे अपने पूर्व कृत कर्म के अधीन होकर वहां आकृष्ट होते हैं और अध्यारुहयोनिक अध्यारूह वृक्षों के मूल कन्द, स्कन्ध, शाखा, कोंपल, पत्र, पुष्प, फल, बीज आदि रूप से उत्पन्न होते हैं । ये मूल कंद आदि के जीव उन अध्यारुहयोनिक अध्यारुह वनस्पति जीवों के
'अहावरं पुरखाय" इत्यादि
ટીકા તીથ “કર ભગવાને એ અધ્યારૂ વૃક્ષાના એક ખીજા પ્રકાર પણ કહેલ છે. હવે તેને સ્પષ્ટ કરીને બતાવે છે—કાઇ કાઈ જીવે। અધ્યારૂહयोनिवाणा होय छे. सध्या वृक्षामा ४ स्थित रहे छे. अते- मध्य ३डવૃક્ષામાં જ વધે છે તે પેાતાના પૂર્વ કૃત કને અધીન થઈને ત્યાં આકૃષ્ટ થાય छे. मने मध्याइयोनिङ अध्याइहे वृक्षाना भूण, ४६, २५ध, शामा-डाज, हुँच यत्र-यान, पुण्य, ईज भी विगेरे उपयी उत्पन्न याय हे. मा भूण, કદ, વિગેરેના જીવા તે અધ્યારૂપ વૈનિવાળા અધ્યારૂપ વનસ્પતિ જીવેાના
सू० ४७