Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०७
समयार्पयोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २०७ दावेव आज्ञादिका कर्तव्या' न पुनरस्मत्सु विशिष्टेषु 'अहं ण परिवेत्तयो' अहं न परिग्रहीतव्यः-अयं मम मृत्य इति कृत्वा स्वाधीनतया न स्वीकर्त्तव्यः न परिग्रहीतुं योग्यः, अपितु 'अन्ने परिघेत्तव्या' अन्ये जीवाः परिग्रहीतव्या 'अहं ण परितावे यत्रो' अहं न परितापयितव्यः, किन्तु 'अन्ने परितावेयव्या' अन्ये परितापयित. व्याः-अन्नाधवरोधेन ग्रीष्मतापादौ स्थापनेन मदतिरिक्ताः क्षुदा जन्तवः शूद्रादयः परितापयितव्याः 'अहं णो उद्दवेययो' अहन्नोपद्रावयितव्यः-विषशस्त्रादिनान मारयितव्यः, किन्तु-'अन्ने उद्दवेयवा अन्ये-मद्व्यतिरिक्ताः शूद्रादयः क्षुद्रजन्तवः उपद्रावयितव्याः । एवमेव ते तापमपमृतयः पाखण्डनः 'इस्थियकामें हिं' स्त्रीकामेषु वनितायां कामभोगादौ च 'मुच्छिया मूच्छिताः-आसक्ता स्ते उपदेशकाः 'गिद्धा' गृद्धाः-गृद्धि:-अभिलाषा, सा च वनितादिवाह्य वस्तुविषयिणी-तया युक्ताः सदैव कामभोगान्वेषणे संलग्नाः, 'गढिया' ग्रथिताः-विषयै ग्रंथिताः 'गरहिया' गर्दिताः-निन्दिताः-शिष्टै, 'अन्झोववन्ना' अध्युपपन्न!:-निरन्तरकापभोगविषयकचिन्तया व्यग्राः, 'जाव' यावर 'गसाई च पंचमाइं छद्दसमाई' के लिए योग्य नहीं हूँ, दूसरे दाल पनाने योग्य हैं, मैं परितापनीय नहीं हूं अर्थात् अन्नपानी में रुकावट डाल कर अथवा धूप आदि खड़ा करके संताप पहुंचाने योग्य नहीं हूं, किन्तु दूसरे परितापनीय हैं मैं खड़ा करके संताप पहुंचाने योग्य नहीं है, किन्तु दूसरे परितापनीय हैं, मैं विष या शस्त्र आदि ले मारने योग्य नहीं हूं, दूसरे मारने योग्य हैं। इस प्रकार के वचन बोलने वाले वे तापस आदि पाखंडी स्त्रियों
और कामभोगों में मूर्छित होते हैं, गृद्धियुक्त होते हैं-सदैव काम भोगों की तलाश में लगे रहते हैं विषयों में ग्रथित रहते हैं, शिष्ट जनों द्वारा निन्दित होते हैं, निरन्तर काम भोग की चिन्ता में डूबे ચોગ્ય નથી. બીજા દાસ બનાવવાને ચગ્ય છે, હું સંતાપિત કરવાને
ગ્ય નથી. અર્થાત્ અનપણમાં રોકાવટ કરીને અથવા તડકા વિગેરેમાં ઉભા રાખીને સંતાપવા યોગ્ય નથી, પણ તેવા સંતાપ પહોંચડવાને બીજાઓ છે, હું વિષ અથવા શસ્ત્ર વિગેરેથી મારવાને યોગ્ય નથી, બીજાઓ તેવી રીતે મારવાને ચગ્ય છે. આવા પ્રકારના વચને બેલવા વાળા તે તાપસ વિગેરે પાખંડી, સ્ત્રિ અને કામોમાં મૂચ્છિત હેવાથી ગૃદ્ધિઆસક્તિ યુક્ત હોય છે. તેઓ હંમેશાં કામગોની તપાસમાં લાગ્યા રહે છે. વિષમાં ગુથાયેલા રહે છે. શિષ્ણજન દ્વારા તેઓ નિન્દિત હોય છે. હમેશાં કામગની ચિંતામાં ડૂબી રહે છે. યાવત્ ચાર, પાંચ, છ અથવા દસ વર્ષ