Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५२
सूत्रकृताङ्गस्त्रे
१०
-
जतकार्येषु न प्रवर्तयितव्याः, न परिग्रहीतव्या:- हमे भृत्यादयो ममेति कृत्वा परिग्रहरूपेण स्वाधीनतया न स्वीकत्र्तव्याः, न परिवापायितव्याः अन्नपाताद्यव धेन ग्रीष्माता स्थापनेन च न पोडनीया, नोपद्रावयितव्याः नः विवशखादिना मारयितव्याः । 'एए धने धुवे' एपः- हिंमारूपों धर्मो निश्चितः णिइए - निश्य:- आद्यश्वरदिवः 'सामए' शाश्वतः - सनातन इत्यर्थः । ' समिच्चलो समि. या लोकम्-लोकस्वरूपं ज्ञात्वा 'खे हिं' खेदज्ञैः खेदं परकीयदु ख ज्ञाननीति 'खेदशा:- तीर्थंकरास्तैः। 'पवेइए' प्रवेदितः केवलज्ञानेन वा कथितः after एवं से भिक्खू विरए पाणाइनायाओ मिच्छासा एवं स भिक्षुः विरतः प्राणातिपाततो यावद् मिथादर्शनस्यात् । असैिव परमो धर्म इति ज्ञात्वा प्राणातिपातादारभ्य मिथ्यादर्शनशल्पान्तपापकर्मभि विरतो भवति । 'सेभिक्खू' समिक्षुः - अहिंसाघर्मतस्त्रज्ञः 'णो दंतपकखालणेन दंते पखालेज्जा' नो दन्तप्रक्षालनेन दन्तान् प्रक्षाळयेत् । 'णो अंजणं' नो अञ्जनम् - करना चाहिए न उन पर हुक्म चलाना चाहिए, न दास आदि बनाकर अपने अधीन बनाना चाहिये और न अन्न पानी आदि में रुकावट डालकर परिताप देना चाहिए और न विष शस्त्र आदि के द्वारा मारना चाहिए । यह अहिंसा धर्म ध्रुव-निश्चित है, नित्य आदि और अन्त से रहित है, शाश्वन सनातन है। लोक के स्वरूप को जानकर परपीड़ा को पहचानने वालों ने अर्थात् तीर्थ करों ने यह धर्म कहा है । इस प्रकार भिक्षु अहिंसा को परमधर्म जानकर प्राणातिपात से लेकर मिथ्यादर्शनशल्य पर्यन्त सभी पापों से विरत होता है । अहिंसा धर्म तत्व का वेत्ता सुनि दन्तधावन ( दातौन) से दांतों का प्रक्षालन न करे | आंखों में अजन न आंजे । औषध का प्रयोग करके अथवा
44
પણ કરવા ન જોઇએ, તેના પર હુકમ ચલાવવે। ન જોઇએ. દાસ વિગેરે મનાવીને તેને પેાતાને આધીન બનાવવા ન જોઈએ. તથા આહાર પાણીમાં રાકાણુ કરીને પરિતાપ પહેચાડવા ન જોઈએ તથા વિષ શસ્ર વિગેરે દ્વારા મારવા ન જોઈએ. આ અહિંસા ધર્મો ધ્રુવ,-િિશ્ચત છે. નિત્ય આદિ અને અન્ત રહિત-વિનાના છે. શાશ્વત સનાતન છે. લાકના સ્વરૂપને જા૨ીને પરપીડાને ઓળખમાળાઓએ અર્થાત્ તીકરાએ આ ધમ કહ્યો છે. આ પ્રમાણે ભિક્ષુ અહિંસાને પરમ ધમ સમજીને પ્રાણાતિપાતથી લઈને મિથ્યાદાન શલ્ય સુધીના સઘળા પાપેાથી વિરત થય છે. અહિંસા ધર્મને જાણનારા મુનિ દન્તધાવન દાતણુ) થી દાંતાને ન ધાવે આખામાં મન-કાજળ ન આજે ઔષધના પ્રયાગ કરીને અથવા યૌગિક ક્રિયાદ્વારા