Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 733
________________ ४५२ सूत्रकृताङ्गस्त्रे १० - जतकार्येषु न प्रवर्तयितव्याः, न परिग्रहीतव्या:- हमे भृत्यादयो ममेति कृत्वा परिग्रहरूपेण स्वाधीनतया न स्वीकत्र्तव्याः, न परिवापायितव्याः अन्नपाताद्यव धेन ग्रीष्माता स्थापनेन च न पोडनीया, नोपद्रावयितव्याः नः विवशखादिना मारयितव्याः । 'एए धने धुवे' एपः- हिंमारूपों धर्मो निश्चितः णिइए - निश्य:- आद्यश्वरदिवः 'सामए' शाश्वतः - सनातन इत्यर्थः । ' समिच्चलो समि. या लोकम्-लोकस्वरूपं ज्ञात्वा 'खे हिं' खेदज्ञैः खेदं परकीयदु ख ज्ञाननीति 'खेदशा:- तीर्थंकरास्तैः। 'पवेइए' प्रवेदितः केवलज्ञानेन वा कथितः after एवं से भिक्खू विरए पाणाइनायाओ मिच्छासा एवं स भिक्षुः विरतः प्राणातिपाततो यावद् मिथादर्शनस्यात् । असैिव परमो धर्म इति ज्ञात्वा प्राणातिपातादारभ्य मिथ्यादर्शनशल्पान्तपापकर्मभि विरतो भवति । 'सेभिक्खू' समिक्षुः - अहिंसाघर्मतस्त्रज्ञः 'णो दंतपकखालणेन दंते पखालेज्जा' नो दन्तप्रक्षालनेन दन्तान् प्रक्षाळयेत् । 'णो अंजणं' नो अञ्जनम् - करना चाहिए न उन पर हुक्म चलाना चाहिए, न दास आदि बनाकर अपने अधीन बनाना चाहिये और न अन्न पानी आदि में रुकावट डालकर परिताप देना चाहिए और न विष शस्त्र आदि के द्वारा मारना चाहिए । यह अहिंसा धर्म ध्रुव-निश्चित है, नित्य आदि और अन्त से रहित है, शाश्वन सनातन है। लोक के स्वरूप को जानकर परपीड़ा को पहचानने वालों ने अर्थात् तीर्थ करों ने यह धर्म कहा है । इस प्रकार भिक्षु अहिंसा को परमधर्म जानकर प्राणातिपात से लेकर मिथ्यादर्शनशल्य पर्यन्त सभी पापों से विरत होता है । अहिंसा धर्म तत्व का वेत्ता सुनि दन्तधावन ( दातौन) से दांतों का प्रक्षालन न करे | आंखों में अजन न आंजे । औषध का प्रयोग करके अथवा 44 પણ કરવા ન જોઇએ, તેના પર હુકમ ચલાવવે। ન જોઇએ. દાસ વિગેરે મનાવીને તેને પેાતાને આધીન બનાવવા ન જોઈએ. તથા આહાર પાણીમાં રાકાણુ કરીને પરિતાપ પહેચાડવા ન જોઈએ તથા વિષ શસ્ર વિગેરે દ્વારા મારવા ન જોઈએ. આ અહિંસા ધર્મો ધ્રુવ,-િિશ્ચત છે. નિત્ય આદિ અને અન્ત રહિત-વિનાના છે. શાશ્વત સનાતન છે. લાકના સ્વરૂપને જા૨ીને પરપીડાને ઓળખમાળાઓએ અર્થાત્ તીકરાએ આ ધમ કહ્યો છે. આ પ્રમાણે ભિક્ષુ અહિંસાને પરમ ધમ સમજીને પ્રાણાતિપાતથી લઈને મિથ્યાદાન શલ્ય સુધીના સઘળા પાપેાથી વિરત થય છે. અહિંસા ધર્મને જાણનારા મુનિ દન્તધાવન દાતણુ) થી દાંતાને ન ધાવે આખામાં મન-કાજળ ન આજે ઔષધના પ્રયાગ કરીને અથવા યૌગિક ક્રિયાદ્વારા

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791