Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७३
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम्
टीका--'एवं' एवं यथा पृथिव्यां तृणजातीयका जीवाः सम्भवन्ति, तथापृथिवीयोनिकणेष्वपि जीवा भवन्ति, 'पुढवोजोणि रसु' पृथिवीयोनिकेपु-पृथिव्यां जायमानेषु 'तणेषु' तणेषु-तृण नानी पकेषु 'तण नाए' तृणतया-तृणरूपेण 'विउटृति' विवर्तन्ते-समुत्पद्यन्ते तृणनातीयका जीवाः । 'ज,व मक्खाय' याव. दाख्यातम् तृणरूपेण जायन्ते-वर्द्धन्ते तेनैव तद्रसमेवाऽऽस्वादयन्ति-इत्यादि सर्व पूर्वमूत्रव्याख्यानस्पृक् तत एव अनुसन्धे यम् ।।मू०१०-५२॥ .
मूलम्-एवं तणजोणिएसु तणेसु तणत्ताए विउति, तण. जोणियं तणसरीरं च आहारेति जाव मक्खायं। एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउदृति ते जीवा जाव एवमक्खायं । एवं ओसहीण वि चत्तारि आलावगा। एवं हरियाण वि चत्तारि आलावगा।सू० ११॥५३॥ ___ छाया--एवं तृगयोनिकेषु तृणेषु तृणतया विवर्तन्ने, तग योनिकं तृगशरीर श्वाऽऽहारयन्ति यावदारुपातम्, एवं तृगयोनिकेषु तृणेषु मूलतया यावद् बीजतया विवर्तन्ते ते जोवाः यावदेवमाख्यातम्, एवमौषधीष्वपि चत्वार आलापकाः एवं हरितेयपि चचार आलापकाः ॥१० ११-५३॥
टीका-'एवं तगजोणिएस' पूमिदर्शितरूपे ग-तृग मोनिके घु-तृ गोद्भवे पु 'तणेम' तृणेषु केचन जीवाः 'तणताए' तृगतया-तृगस्वरूपेग 'विउ वि' विवर्तन्ते-समु.
‘एवं पुढविजोगिएप्लु' इत्यादि ।
टीका-जिस प्रकार पृथियोयोनिक तृगजीव कहे गए हैं, उसी प्रकार पृथ्वीयोनिक तृगों में तृण रूप से उत्पन्न होने वाले जीव भी होते हैं । वे जीव पृथ्वीयोनिक तृणो में उत्पन्न होते हैं । उन्ही में स्थित रहते हैं और उन्हीं में बढ़ते हैं। उन्हीं के रस का आस्वादन करते हैं। इत्यादि समस्त कथन पूर्वसूत्र के अनुसार ही समझ लेना चाहिए ॥१०॥
‘एवं पुढवी जोणिएसु' त्या
ટીકાઈ–જે રીતે પૃથ્વી નિવાળા તૃણ-ઘાસના જીવ બતાવ્યા છે. એજ પ્રમાણે પૃથ્વી નિવાળા તુમાં તૃણ રૂપે ઉત્પન્ન થવાવાળા જીવ પણ હોય છે. તે જીવ પૃથ્વી યે નિવાળા તૃણે-ઘસોમાં ઉત્પન્ન થાય છે. તેમજ સ્થિત રહે છે. અને તેમાંજ વધે છે. તેનાજ રસનો આસ્વાદ ગ્રહણ કરે છે. વિગેરે સઘળું કથન પૂર્વ સૂત્રમાં કહ્યા પ્રમાણે જ સમજી લેવું જાઈએાસૂ ૧