Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०७
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम्
ओज आहारयन्ति, आनुपूर्येण वृद्धाः परिपाकमनुप्राप्ताः ततः कायान्निस्सन्तः स्त्रीभावमेके जनयन्ति पुरुषभावमेके जनयन्ति नपुंमकभावमे के जनयन्ति, ते जीवा बालाः मातुः क्षीरं सर्पिराहारयन्ति, क्रमशो वृद्धा ओदनं कुरमापं त्रसस्थावरांच प्राणानाहारयन्ति पृथिवीशरीरं यावत् सारूपीकृतं स्यादिति । 'अवरेऽचि य णं' अपराण्यपि च खलु 'वेसि णाणाविहाणं' तेषां नानाविधानाम् 'भूयपरिसप्प थळयरपंचिदियतिरिक्खाणं' भुजपरिसर्पस्थलचरपञ्चेन्द्रिगतिरखाम्, 'गोहाणं' जान मक्खा' गोधानां यावदाख्यातानि सर्वपत्रस्यवर्णनं पूर्वोक्त विज्ञेयम् ।
अस्मिन् प्रकरणे खेचरपक्षिणां स्वरूपं भेदादिकं च निरूपयितुमाह- 'अहावरं ' अथाऽपरम् ' पुरकखायं' पुराख्यातम् ' णाणाविहाणं' नानाविधानाम्, 'खचरपंचिदियतिरिक्तोणियाण' खवरपञ्चेन्द्रियतिर्यग्योनिकानाम् 'तं जहां' तद्यथासे एक देश से ओज आहार करते हैं। फिर क्रम से बढते हुए जब परि पक्वता को प्राप्न होते हैं तो माता के उदर से बाहर निकलते हैं, एवं कोई पुरुष के, कोई स्त्रीके और कोई नपुंसक के रूप में जन्म लेते हैं । वे जीव जब बाल्यावस्था में रहते हैं तो माता के दूध का आहार करते हैं । अनुक्रम से जब बडे होते हैं तो ओदन, कुल्माष तथा त्रस एवं स्थावर प्राणियों का आहार करते हैं और उसे अपने शरीर के रूप में परिणत करते हैं । उन गोह आदि भुजपरिसर्प स्थलचर तिर्यच पंचेन्द्रिय जीवों के नाना वर्ण रस गंध स्पर्श वाले अनेक शरीर होते हैं, ऐसा कहा गया है।
अब खेचर पक्षियों के स्वरूप एवं भेद आदि को प्ररूपण करते हैं - 'अहावरं पुरखायं णाणाविहाणं खचरपंचिदिय०' इत्यादि । તેમાથી એકદેશથી એજ આહાર કરે છે. તે પછી ક્રમથી વધતાં ય રે ત્રિપકવ થાય છે, ત્યારે માતાના ઉદરમાંથી બહાર નીકળે છે. કેાઈ પુરૂષપણાથી, કઈ સ્ત્રી પણાથી, અને કોઇ નપુસક ણાથી જન્મ લે છે. તે જીવે. જ્યારે ખાલ્પ અવસ્થામાં રહે છે, ત્યારે માતાના દૂધના આહાર કરે છે અને અનુક્રમથી મેાટા થાય છે ત્યારે ભાત, કુમાષ, તથા ત્રસ અને સ્થાવર પ્રાણિયોનેા આહાર કરે છે અને તેને પેાતાના શરીરપણાથી પરિણમાવે છે. તે ઘા વિગેરે ભુજ પરિસપ` સ્થલચર તિય ચ પચેન્દ્રિય જીવેાના અનેક વણુ, રસ, ગધ સ્પર્શવાળા અનેક શરીરો હોય છે એ પ્રમાણે કહેલ છે.
હવે ખેચર—આકાશમા ફરનારા પક્ષિયોના સ્વરૂપ અને ભેદ વિગેરેનુ नियछ ४२वामां आवे छे. - ' अहावर' पुरक्खायं णाणाविहोणं खचरपचिदिय० *