Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका वि. व. अ. ४ प्रत्याख्यानक्रियोपदेशः ४३९ वहए तस्त गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रपणो वा रायपुरिसस्स वा खणं लघृणं पविसिस्लामि खणं लधुणं वहिस्सामि त्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे, एवमेव बाले वि सव्वेसिं पाणाणं जाव सवेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढविउवायवित्तदंडे, तं जहा-पाणाइवाए जाव मिच्छादसणसल्ले, एवं खल्लु भगवया अक्खाए असंजए अविरए अप्पडिहयअपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एंगंतसुत्ते यावि भवइ, से बाले अवियार. मणवयणकायवक्के सुविणमवि ण पस्सइ पावे य से कम्मे कज्जइ। जहा से वहए तस्स वा गाहावइस्ल जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सव्वेसिं पाणाणं जाव सवेसि सत्ताण पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ ॥सू०२-६४॥
छाया-तत्र ने दकः प्रज्ञापकमेवमवादीत् असता मनसा पापकेन असत्या वाचा पापिकया असता कायेन पापकेन अनवोऽमनस्कस्य अविचारमनोवचनकायवाक्यस्य स्वप्नमप्यपश्यतः पापं कर्म न क्रियते । कस्य खलु हेतोः, नोदक एवं ब्रवीति-अन्यतरेण मनमा पापकेन मनःमत्ययिकं पापं कर्म क्रियते, अन्यतरया वाचा पापिकया वाकूमत्ययिकं पापं कर्म क्रियते, अन्यतरेण कायेन पापकेन