Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयाबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् भवति । क्रिया द्विविश द्रव्यक्रिमा-भावक्रि ग च। तत्र घटपटादिक्रियामारभ्य शरीरान्तक्रिया-द्रव्यक्रिया भाति । भाषक्रियाऽष्टपकारा भवति, प्रयोगो-पाय:करणीय-समुदानेर्यापथ-सम्यक्त्व-सम्पमिथ्यात्व-क्रियाभेदात्। एतासां क्रियाणां स्वरूपं यथास्थानं मूत्रकृतैव प्रतिपादयिष्यते । एतासां क्रियाणां यत्स्थानं तत्-क्रियास्थानम् , इत्येतादृशक्रियास्थानस्यैव प्रकृताऽध्ययने निर्वचनं करिष्यते। अतः परमास्खलिनादिगुणोपेतं मूत्रमुच्चारणीयम् । १. मूलम्-सूर्य मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामझयणे पण्णत्ते, तस्स णं अयमहे, इह खलु संजूहेणं दुवे ठाणे एवमाहिज्जति, तं जहा-धम्मे चैव अधम्मे
चेव उवसंते चेत्र अणुवसंते चेत्र । तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे, तस्स णं अयम? पण्णत्ते, इह दो प्रकार की होती है-द्रव्यक्रिया और भावक्रिया। घट पट आदि की क्रिया से लेकर शरीर के अन्त तक की क्रिया द्रव्य कहलाती है। भावक्रिया आठ प्रकार की होती हैं-प्रयोग १, उपाय २, करणीय ३ समुदान ४, ईपिय५, सम्यक्त्व ६ और सम्यमिथ्यात्व ७ क्रिया इन क्रियाओं का स्वरूप सूत्रकार स्वयं ही यथास्थान प्रतिपादन करेगे। इन क्रियाओं का स्थान क्रियास्थान कहलाता है। प्रकृन अध्ययन में इस क्रिया स्थान का ही व्याख्यान किया जाएगा। इसके अनन्तर सवलना आदि दोषों से रहित सूत्र का उच्चारण करना चाहिए। અર્થ છે કિમ બે પ્રકારની હોય છે દ્રવ્યક્રિયા અને ભાવદિયા ઘટ પટ, વિગેરેની ક્રિયાથી લઈને શરીરના અંત સુધીની ક્રિયા દ્રવ્ય ક્રિયા કહેવાયछ. ठिया मा8 41२नी य छे.. ते मा प्रमाणे छे. प्रयोग १, ७५. ४२९४ीय 3, समुन ४, ध्या५५ ५, सभ्य ६, भने सभ्य मिथ्यात्व ७,.. કિયા ૮, આ ક્રિયાઓનું સ્વરૂપ સૂત્રકાર પોતે જ પ્રસંગે પાત યથાસ્થાન પ્રતિપાદન કરશે આ ક્રિયાઓનું સ્થાન ક્રિયાસ્થાન કહેવાય છે. ચાલુ આ બીજો અધ્યયનમાં આ ‘ક્રિયાસ્થાનનું જ વ્યાખ્યાન કરવામાં આવશે તે પછી શબલતા વિગેરે દેથી રહિત સૂત્રનું ઉચ્ચારણ કરવું જોઈએ આ मध्ययन पडे सूत्र 'सुयं मे आउस तेणे' त्या 'छ..