Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८३,
ता
"
मदर्शयति-आर्द्र के प्रति भोः । मदीप एप विद्वान्तः, यो हि तपस्वी एकान्तचारी स यदि शीतजलस्य बीजकन्दादीनां स्त्रीणामपि उपभोगं करोति, तदाऽपि तस्य पापकर्मबन्धो न जायते इति ॥७॥
मूलम् -सीओदेयं वा तहबीयकार्य आहायकम्मं त इत्थियाओ ।
एयाई जीणं पडिसेर्वमाणा अंगारिणो अस्समणा भवति टा छाया -- शीतोदकं वा तथा वीजकायम् आधाकर्म तथा स्त्रियः ।
P
एतानि जानीहि प्रतिसेवमाना अगारिणो अश्रमणा भवन्ति ||८|| अन्वयार्थः -- (सीमोदगं) शीतोदकम् (तह) तथा (बीयकार्य) बीजकायम् - सचित्तवीजयुक्तं वनस्पतिकायम् (तह) तथा (आदायकम्म) आधाकर्म ( तह) तथा है वह यदि शीतल जल का बीज कन्द्र आदि का यहां तक कि स्त्रियों का भी भोग करे तो भी उसे पाकर्म नहीं चंता ||७||
'सीयोदगं वा तह बीकार्य' इत्यादि ।
शब्दार्थ - 'सी ओदगं - शीतोदकम् ' जो शीतल जलका 'तहा - तथा' तथा 'बीय कार्य - बीजकायम्' बीजकायका अर्थात् सवित्त यीजों वाली वनस्पतिका का 'तह - तथा' तथा 'इत्थियाओ - स्त्रियः' स्त्रियों का ' एपाई - एतानि' इन सबका 'पडि सेवमाणा-प्रतिसेवमानाः' सेवन करते हैं वे चाहे तप करते हो अथवा न करते हो किन्तु ये ' अगारिणो-अगा रिणः' गृहस्थही है । 'अस्समणा-अअमण:' वे श्रमण नहीं हो सकते । 'जाणं - जानीहि ' इस घातको लमझलो यह गोशालक के प्रति आर्द्रक का कथन है ||८||
अन्वयार्थ - जो शीतल जल का बीमकाय का अर्थात् सचित्त તે જે ઠંડા પાણીનું ખીજકાય આદિનુ એટલા સુધી કે સ્ત્રિયાનુ’ પશુ સેવન કરે તેા પણ તેને પાપકના ખંધ થતુ નથી. ગા૦૭
'सीओ वा तह वीकार्य' इत्यादि
शब्दार्थ' - 'सी ओदगं - शीतोदकम् ' शीतल व 'तहा - तथा' तथा 'बीयकाय - वीज कायम्' मीराय अर्थात् सचित्त भी वाणी वनस्पति 'तह - धा' 'इथियाओ - स्त्रियः' स्त्रियो 'एयाइ - एतानि' मा धानु' "पडिसेवमाणा - प्रतिसे माना.' सेवन रे तेथे आहे तो तय पुरता होय अथवा न उरता होय, परंतु तेथे 'अगारिणो अगारिण' गृहस्थ ४ छे. 'अस्समणा - अश्रमणाः ' तेथे! श्रम था। शत्रुता नथी 'जाण - जानीहि भावात समल तो. भा ગેશાલક પ્રત્યે આદ્ર કનું કથન છે. ાગા૦૮ના
અનયાય —જેએ શીતલ જલનું ખીજકાયનું અર્થાત્ સચિત્ત શ્રીવાળી