Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२२
सूत्रकृतास्त्र मुन्यमानाः सर्वे जीवाः स्थावरकाये पद्यन्ते-जे त्रप्तशरीरं परित्यज्य स्थावरकायं रहन्ति । तथा-'धावरकायाओ विष्पमुच्चमाणा सन्चे उस कार्यसि उववज्जति', स्थावरकायतो विपनुन्यमानाः सर्वे जीवा स्वपकायेप्रत्पद्याते, परित्यज्य स्थावरताम् -उपाददने त्रसशरोराणि, 'तेसिं च ण तसकार्यसि उबवणाणं ठाणमेयं अघतं तेषां पवलु पकाये वृत्पन्नानां स्थानयेतद् अघात्यम् । यदा च ते सर्वे जीवा खसकाये समुत्पद्यन्ते तदा तत्र स्थान भावकस्याहिंसायोग्यं भवति । तदा-'ते पाणावि. दुचंति ते सावि बुच्चंति ते महाकाया-चिरट्रिइया' ते पाणधारणात् माणा अत्युच्यन्ते ते असनार्मोदयात् सा अप्युच्यन्ते ते महाकाया स्ते चिरस्थिविकाःमाणादिशब्दव्य चहियन्ते-महाकायवन्तो भवन्ति-योजनलक्षप्रमाणशरीरवि कुणात् , बहुकालस्थायिनोऽपि भवन्ति, त्रयस्त्रिंशत्सागरायुष्कमानात् , 'ते बहुय. उगा पाणा जेहिं समगोवासगस्स मुपक्क्वायं मवई' ते बहुतरकाः प्राणाः येषु श्रमणोपापस्य सुमत्यारूपानं भवति । ते प्राणिनो बहनः सन्नि येषु श्रावकस्य पन्याख्यान सफलं भाति । 'ते अप्पयरगा पाणा जेसि समणोदासगास अपच
खायं भवई' तेऽल्पतरकाः प्राणा। येषुःश्रमणोपासकस्य अपत्याख्यातं भवति । तथा -तत्समये ते प्राणिनो भवन्त्येव न हि, येषु श्रावकस्य प्रत्याख्यानं न भवतीति । उमकाय में उत्पन्न हो जाते है तब वह स्थान श्रावक के लिए अहिंसा के योग्य हो जाना है । वे त्रम जीव प्राण धारण करने के कारण प्राण कहलाते हैं त्रस नाम कर्म का उदय होने से त्रम भी कहलाते हैं, वे महाकाय और चिरस्थितिक आदि भी कहे जाते हैं । एक लाख योजन जिनने बडे शरीर की चिक्रिया करने से उन्हें महाकाय कहते हैं। तेतीम सागरोपम तक की आयु होने से महास्थितिक कहलाते हैं।
इम प्रकार ऐसे प्राणी बहुत हैं। जिनके विषय में श्रमणोपासक का प्रत्याख्यान सफल होता है। उस समय वे प्राणी होते ही नहीं है કાયમાં ઉત્પન્ન થઈ જાય છે ત્યારે બધા જ સકાયમાં ઉત્પન થઈ જાય છે, ત્યારે તે સ્થાન શ્રાવકને માટે અહિંસા યે થઈ જાય છે, તે ત્રસ 9 પ્રાણ ધાર કરવાથી પ્રાણ કહેવાય છે, ત્રસ નામકર્મને ઉદય થવાથી વસ પણ કહેવાય છે તેઓ મહાકાય અને ચિરસ્થિનિક વિગેરે પણ કહેવાય છે. એક લાખ જન જેટલા મોટા શરીરની વિકિયા કરવાથી તેઓને મહાકાય કરવામાં આવે છે. તેત્રીસ સાગરોપમ બીનું આયુષ્ય હોવાથી મહામિનિક કહેવાય છે. આ રીતે આવા પ્રાણી ઘણા જ છે. જેના સંબંધમાં થપાસકનું પ્રત્યાખ્યાન સફળ થાય છે. તે સમયે તેઓ પ્રાણી જ દેતા