Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
संकृताङ्गले इत्याख्यायते । 'से जहाणामए' तपथानाम 'केहपुरिसे' कवित्पुरुषः 'रियणं किंचि विसंवादेई' नास्ति खलु किश्चिद् विसंवादयिता-ईपदपि क्लेशकारका, इति, तथापि 'सयमेव स्वयमेव 'होणे-दीणे-तुट्टे-दुम्मणे' हीनो दीनो दुष्टः दुर्मनाः तत्र हीनो-निन्दितप्रकृतिकः, दीन:-शोकग्राही, दुष्टः-दोपयुक्तः। दर्मनाः-दुःखितमिव मनो विद्यते यस्य स दुर्मना:-उद्विग्नचित्तः 'ओहयमणसंकप्पे' अपहतमनासंकल्प:-अपहतो विनष्ट इव विद्य ते मनसः सङ्कल्पो यस्य स तथा निराशः सन् , 'चिंतासोगसागरसंपविटे' चिन्ताशोकसागरसंपविष्टः, चिन्तया शोकसमुद्रे प्रविष्ट इव परिदृश्यमानः, 'करतलपल्हत्यमुहे' करतलपर्यस्तमुग्यः-करतले पर्यस्तं न्यस्त मुखं यस्य स तथा, 'अज्झाणोवगए' आर्तव्यानोपगतः 'भूमिगयदिटिए' भूमिगतदृष्टिः 'झिपायई' ध्यायति-चिन्तां करोति, दृश्यते कदाचित्कोऽपि पुरुषोऽकारणमेव चिन्तया चाऽऽत्त मनाः करतले मुखमाधाय भूमौ दत्ताऽप्रधानो ध्यायन् , तत्र वाह्यचिन्ताकारणस्याऽभावात्-आन्तरेण कारणेन भवितव्यम् । किं तत्कारणं तत्राह-'तस्स' तस्य पुरुषस्य 'णं अज्झत्थया' 'ण' खलु-निश्चयेन आध्यात्मिकानि. आत्मोत्पन्नानि 'आसंसइया' आसंशितानि-निश्वयं विद्यमानानि, यद्वा-सन्देह. प्रकार है-कोई पुरुप ऐसा है कि किसी विसंवाद बाह्य कारण के बिना ही हीन, दीन, दुष्ट (दोपयुक्त) दुःखित मनवाला-उद्विग्नचित्त, हताश, चिन्ता और शोक के सागर में डुया हुआ, हथेली पर मुख को थामे हुए, आर्तध्यान से युक्त एवं धरती की और नजर लगाए हुए होता है। वह चिन्ता में गुस्त रहता है।
तात्पर्य यह है कि कोई-कोई मनुष्य निष्कारण ही चिन्ता से पीडित मन वाला, हथेली पर ठुड्डी थामे और नीचे की ओर दृष्टि किए कुछ सोच-विचार करता है। वहां चिन्ता का कोई बाहरी कारण नहीं होता, अतएव कोई आन्तरिक कारण होना चाहिए, वह कारण क्या है ? सो कहते हैं-ऐसे पुरुष की चिन्ता से मन में होने वाले चार હોય કે—કઈ વિસંવાદનું બા-બહારના કારણ વિનાજ હીન, દીન, ચિન્તા. અને શાકના સાગરમાં ડૂબેલે, હથેલી પર મુખને થોભીને, આર્તધ્યાનથી યુક્ત તથા ધરતી તરફ નઝર લગાવેલ હોય છે, તે ચિન્તામાં મગ્ન રહે છે.
કહેવાનું તાત્પર્ય એ છે કે--કઈ કઈ મનુષ્ય નિષ્કારણ-કારણ વિનાજ ચિત્તાથી પીડિત મનવાળા, હથેલી પર માથુ રાખેલ અને નીચેની તરફ 'નજર કરીને કંઈક સેચ-શેક યુક્ત બનીને વિચારતા હોય છે. ત્યાં ચિતાનું કેઈ બાહ્ય કારણ હતું નથી, તેથી જ કેઈ આન્તરિક-અંતરનું કારણ હોવું જોઈએ, તે શું કારણ છે? તે બતાવે છે–એવા પુરૂષને ચિંતાથી