Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__
_७१
समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् एवम् उभयतो विभ्रष्टा मध्ये संसारमहोद| दुःखे निमग्ना भवन्ति । न विवक्षितं पद्मवरपुण्डरीकोत्क्षेपणादिककार्य प्रसाधयन्ति । 'इह पढमे पुरिसजाए' इति प्रथमः पुरुषजातः, 'तज्जीव तच्छरीरएत्ति आहिए' तज्जीवतच्छरीरक इत्या. ख्यातः । यः पुष्करिण्याः पूर्वतटादागत आसीत् स नास्तिको दृष्टान्तद्वारा तीर्थकरेण प्रतिपादित इति ।।०९।।
मूलम्-अहावरे दोच्चे पुरिसजाए पंचमहब्भूइए त्ति आहिज्जइ, इह खलु पाईणं वो संतेगइया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तं जहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवइ महया० एवं चेव णिरवसेसं जाव सेणावइपुत्ता, तेसिं च णं एगइए सड्डी भवइ कामं तं समणा य माहणा य संपहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवं याणह भयंतारो ! जहा मए एस धम्मे सुयक्खाए सुपन्नत्ते भवइ, इह खलु पंचमहब्भूया, जेहिं नो विजइ नहीं कर पाते हैं। इस प्रकार दोनों ओर से भ्रष्ट होकर संसार महासागर में ही निमग्न होते हैं। उनकी दशा पुण्डरीक को प्राप्त करने में विकल हुए उस प्रथम पुरुष जैसी हो जाती है।
यह आत्मा और शरीर दोनों को एक मानने वाले 'तज्जीव तच्छरीरवादी' प्रथम पुरुष के समान हैं जो पूर्व दिशा से पुष्करिणी के तट पर आया था। तीर्थकर भगवान् ने उसकी उपमा नास्तिकसे दी है ॥९॥
બને તફથી ભ્રષ્ટ થઈને સંસાર રૂપી મહા સાગરમાં જ દુખમાં ડૂબી જાય છે. તેની દશા પુંડરીકને પ્રાપ્ત કરવામાં નિષ્ફળ થયેલા તે પહેલા પુરૂષના જેવી થઈ જાય છે.
मा मात्मा भने शरी२ मन्नने से मानवापारा 'तज्जीववच्छरीरवादी' પહેલા પુરૂષની સરખા છે. કે જે પૂર્વ દિશાએથી પુષ્કરિણું–વાવના કિનારા પર આવેલ હતા. તીર્થકર ભગવાને નાસ્તિકને તેની ઉપમા આપી છે. પલા