Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्रे ७४ विज्ञेयः । 'इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति' इह-अस्मिन् मनुष्य. लोके खलु 'पाईणं वा ४' प्राच्यां वा ४-प्रतीच्यां वा उत्तरस्यां वा दक्षिणस्यां वा 'संतेगइया' सन्त्येके 'मणुस्सा' मनुष्याः ‘भवंति' भवन्ति 'आणुपुम्वेणं लोयं उचवन्ना' आनुपूया लोकमुपपन्ना:-अनेकमेदेषु लोकेषु समुत्पन्ना भवन्ति 'तं जहा' तद्यथा 'आरियावेगे' आर्या वैके 'अणारिया वेगे' अनायर्या चैके एवं जाव दुरूवा वेगे' एवं यावद् दुरूपा वा, एके, आर्या अनार्याः मुरूपा दुरूपा अनेकमकारका मनुष्या भवन्ति, 'तेसिं च तेषां च पुरुषाणां मध्ये 'महं एगे राया भवई' महानेको राजा भवति, 'महया एवं चेत्र निरवसेसं' महा० एवमेव निरवशेषम् । 'जाव सेणावइपुत्ता' यावत् सेनापतिपुत्राः, मनुष्याणामेको राजा पूर्वसूत्रोपदर्शितयथावर्णितगुणगणगरिष्ठः। तस्य राज्ञः परिपद्धवति, तस्याम् उग्रोग्रपुत्रादयः सेनापतिपुत्रान्ताः सदस्या भवन्ति । 'तेसिं च णं एगइए सड़ी मवई तेषां सदस्यानां च मध्ये, एक श्रद्धावान् भवति । तेषु बहुषु सत्तु पुरुषेषु फश्चिदेको धर्मे श्रद्धावान् भवति, 'कामं तं समणा य माहणा य पहारिनु गमणार' उसे यहां पंचमहाभूतिक समझ लेना चाहिए।
इस मनुष्यलोक में पूर्व आदि दिशाओं में कोई कोई मनुष्य होते हैं जो नाना रूपों में उत्पन्न हुए होते हैं, जैसे-काई आर्य होते हैं, कोई अनार्य होते हैं, इसी प्रकार यावत् कोई सुरूप होते हैं, कोई कुरूप होते हैं। उन मनुष्यों में कोई एक राजा होता है। वह हिमवान् पर्वत के समान होता है, इत्यादि पूर्व सत्र में कथित सब विशेषण यहां भी समझ लेने चाहिए। उस राजा की परिषद् होती है। ब्राह्म ग से लेकर सेनापति पुत्र तक पूर्वोक्त उसके सदस्य होते हैं। उन सदस्यों में कोई कोई धर्म श्रद्धावान् भी होता है । उप्स के पाम कोई श्रमण या ब्राह्मण
આ મનુષ્ય લોકમાં પૂર્વ વિગેરે દિશાઓમાં કઈ કે મનુષ્ય એવા હોય છે કે જેઓ અનેક પ્રકારના રૂપથી ઉત્પન્ન થયેલા હોય છે. જેમકેકોઈ આર્ય હોય છે. તે કઈ અનાર્ય હોય છે. એ જ પ્રમાણે કેઈ સુંદર રૂપવાળ હોય છે, તે કઈ ખરાબ રૂપ વાળે હે છે. તે મનુષ્યમાં કોઈ એક રાજા હોય છે, તે હિમાલય પર્વત જે હોય છે, વિગેરે પૂર્વ સૂત્રમાં કહેલ સઘળા વિશેષણે અહિયાં પણ સમજી લેવા જોઈએ. તે રાજાની પરિ ષદુ સભા હોય છે. બ્રાહ્મણથી લઈને સેનાપતિના પુત્ર સુધી પહેલાં કહેલ તે સઘળા તે તે પરિષદૂના સદસ્ય હોય છે તે સદમાં કઈ કઈ ધર્મનીશ્રદ્ધાવાળા પણ હોય છે, તેની પાસે કેઈ શ્રમ અથવા બ્રહ્મણ જઈ