Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गो जे दुक्खइ वा सोयइ वा जुरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकालि, एवं से वाले स कारणं वा परकारणं वा एवं विपडिवेदेइ कारणमावन्ने। मेहावि पुण एवं विपडिवेदेइ कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पासि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि परो वा जं दुक्खइ वा जाव परितप्पइ वा णो परो एवमकाति, एवं से सेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेह कारणमावन्ने, से वेमि पाईणं वा ४ जे तसथावरा पाणा ते एवं संघाय मागच्छंति ते एवं विपरियासमावज्जति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छति ते एवं संगतियंति उवेहाए, णो एवं विप्पडिवे ति, तं जहा-किरियाइ वा जाव णिरएइ वा अणिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए। एवमेव ते अणारिया विप्पडिवन्नो ते सद्दहमाणो जाव इइ ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा। चउत्थे पुरिसजाए णियइवाइए ति आहिए इच्चेते चत्तारि पुरिसजाया णाणापन्ना गाणाछंदा णाणासीला जाणादिट्ठी जाणाई णाणारंभा णाणाअध्झवसाणसंजुत्ता पहीणपुवसंजोगा आरियं मग्गं असंपत्ताइइते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा।१२॥
छाया-अधापरश्चतुर्थः पुरुषो निपतिवादिक इत्याख्यायते । इह खलु मान्यां वा ४ तथैव यावत् सेनापतिपुत्राः । तेपां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मगाश्च संप्रधाः गमनाय, यावद् मया एप धर्मः स्वाख्यातः