Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयाबोधिनी टीका दि.श्रु. अ.२ क्रियास्थाननिरूपणम्
टीका-अष्टमं क्रियास्थानं निरूपित, सम्पति-नवमं क्रियास्थानमाह'अहवरे' इत्यादि। 'अहावरे' अथाऽपरम् -'णवमें' नवमम् 'किरियट्ठाणे' क्रियास्थानम् 'माणवत्तिए' मानपत्ययिकम् 'त्ति आहिज्जाइ' इत्याख्यायते । से जहा णामए' तद्यथानाम 'केइपुरिसे' कश्चित्पुरुषः 'जाइमएण वा जातिमदेन वा 'कुलमएण वा' कुलमदेन वा, जाति:-क्षत्रियादिः, कुलमिक्षाकादिकम्, तन्मदेनाsभिमानेन-अहं विशिष्टजातिकुलसम्पन्नः, मदन्ये च इमे हीनजातिकुलवन्त:इत्याचभिमानं सन्धत्ते । 'बलमएण वा' बलमदेन वा-बलं सामर्थ्य शक्तिविशेषः उच्च शरीरवाङ्मनःसम्बन्धि, तदाश्रित्य गर्व करोति । 'रूवमएण वा रूपमदेन पा-अहं रूपवान् अन्यस्तु न तथेत्यादिरूपप्रसंशनेन अभिमानं विभत्ति । 'तवो मएण वा' तपोमदेन-तपसो मदस्तपो मदस्तेन । 'मुयमएण वा' श्रुतमदेन वा श्रूयते इति श्रुतम्-शास्त्रम्-तन्म देन, 'लाभमएण वा' लाभमदेन वा-'इस्स.
(२) मानप्रत्यधिक क्रियास्थान . 'अहावरे वमे किरियट्ठाणे' इत्यादि ।
टीकार्थ-आठवें क्रियास्थान के निरूपण के अनन्तर अब 'नौवां क्रियास्थान कहते हैं-नौवां क्रियास्थान मान प्रत्ययिक कहलाता है। उसका स्वरूप इस प्रकार है-कोई पुरुष जातिमद या कुल मद से अर्थात् में ऐसी ऊंची क्षत्रियादि जाति का हूं ऐसा अभिमान करना यह जातिमद है मैं इक्ष्वाकु आदि विशिष्ट कुल में जन्मा हू, मेरे सिवाघ दूसरे हीन जाति या हीन कुल के हैं, इस प्रकार का अभिमान करता है वह कुलमद है बलमद करता है अर्थात् शरीर वचन या मन सम्बन्धी सामर्थ्य का गर्व करता है मैं सुन्दर हूं-दूसरे नहीं, इस प्रकार रूप का अभिमान करता है, तप का मद करता है श्रुत का मद करता है लाभ का मद करता है, ऐश्वर्य का
(6) भानप्रत्यय यास्थान ___ 'अहावरे णवमे किरियठाणे' त्याहि
ટીકાથ–આઠમા કિયારથાનનું નિરૂપણ કરીને હવે નવમું ફિયાસ્થાન માન પ્રત્યયિક કહેવાય છે. તેનું સ્વરૂપ આ પ્રમાણે છે – કોઈ પુરૂષ જાતિમદ અથવા કુળ મદથી અર્થાત્ હું આવી ઉચી ક્ષત્રીય વિગેરે જાતિને છું હું ઈવાકુ વિગેરે વિશેષ પ્રકારના કુળમાં જન્મ્યો છું. મારા વિના બીજા મહીન નીચી જાત અને નીચા કુળના છે, આવા પ્રકારનું અભિમાન કરે છે, તે કુલમદ કહેવાય છે. તથા શરીર વચન અથવા મન સંબધી સામર્થ્યને ગર્વ કરે છે, તે બલ મદ કહેવાય છે હું સુ દર છું બીજાઓ તેવા સુંદર નથી, આ પ્રમાણે રૂપનું અભિમાન કરે છે, તે રૂપમદ છે, તપનું અભિમાન