Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे..
७५२
- पापम् तं प्रकर्षेण लोकितुं द्रष्टुं शीलं येषां ते तथा, अधर्मजीविनः-अधर्मेण पापेन जीवितुं शीलं येषां ते तथा, अधर्मरञ्जनाः अधः पापं तत्र कणरज्यन्ते ये ते तथा, अधर्मसमुदाचाराः - अधर्मशीलः - सावद्यकार्यशीलः समुदाचारः. यत् किञ्चन अनुष्ठानं येषां ते तथा, अधर्मेण - केवलमधर्मेणैव वृत्ति-जीविकां कलायतः कुर्वन्तो विन्तीति ।
. 'जांब सम्बओ परिग्गदाओ अध्यडिविरिया जावज्जीवाए' यावत्सर्वस्मात् परिग्रहाद् अपतिविरताः यावज्जीवनम् अत्र यावत्पदेन प्राणातिपातमृपाबाददत्तादानमैथुनानां ग्रहणं भवति, सर्वस्मात् प्राणातिपातात् सर्वस्माद् मृपावादात् सर्वस्माद् अदत्तादानात् सर्वस्माद् मैथुनाद् अप्रतिविरता अनिवृत्ता इत्यर्थः, 'हिं समणोवास आयाणसो आमरणंताए दंडे णिक्खित्ते' येषु श्रमणोपासकस्य आदानशः व्रतग्रहणकाळादारभ्य आमरणान्तं मरणपर्यन्तं - दण्डो, निक्षिप्तः त्यक्तो भवति । केनाऽपि सामान्यश्रावण महारम्भादिषु प्रत्या ख्यानं कृतम् । ते ततः 'आउगं विप्पजहंति' ते तथाभूताः पुरुषाः मरणसमये आयुर्विमजहन्ति परित्यजन्ति । 'ततो भुज्जो सगमादाय' ततो भूयः स्वक मादाय स्वकं स्वयं कर्मादाय ' दुग्गाइगामिणो भवति' दुर्गतिगामिनो भवन्ति । तेऽधार्मिकाः, ' ते पाणा वि चुच्चेति' ते प्राणा अप्युच्यन्ते प्राणधारणात् 'ते
"
-
·
आजीविका करनेवाले । यावत् समस्त परिग्रह से जीवनपर्यन्त निवृत्त न होनेवाले, यहां यावत् शब्द से प्राणातिपात, मृषावाद, श्रदत्तादान, और मैथुन का ग्रहण करना चाहिए अर्थात् समस्त हिंसा झूठ, चोरी और मैथुन से जीवनपर्यन्त निवृत्त न होनेवाले होते हैं । श्रमणोपासक ऐसे प्राणियों की हिंसा करने का व्रत ग्रहण से लेकर मरणपर्यन्त श्याग करता है । ऐसे पूर्वोक्त पुरुष मरण के समय आयु का त्याग करते हैं और अपने-अपने कर्म के अनुसार दुर्गति (नरक) में जाते हैं। वे अधार्मिक पुरुष प्राणी भी कहलाते हैं, त्रस भी कहलाते है और महा
પ્રસન્ન થવાવાળા, તથા પાપથી જ આજીવિકા કરવાવાળા, યાવર્તે સમસ્તપરિમહુથી જીવનપર્યન્ત નિવૃત્ત ન થવાવાળા, અહીંયાં યાવત્ શબ્દથી પ્રાણાતિપાત મૃષાવાદ, અદત્તાદાન, અને મૈથુનનું ગ્રહણ કરેલ છે. અર્થાત્ બધા જ પ્રકારની હિંસા, અસત્ય, ચારી અને મૈથુનથી જીવનપર્યંત નિવૃત્ત ન થવાવાળા હાય છે. શ્રમણેાપાસકે એવા પ્રાણિયેાની હિંસા કરવાના વ્રત ગ્રહુણથી લઈને મરણુપર્યંત ત્યાગ કરે છે. એવા પૂર્વોક્ત પુરૂષ મરણ સમયે આયુને ત્યાગ કરે છે અને પેાતપેાતાના કર્મ પ્રમાણે દુર્ગાંતિ (નરક)મા જાય છે તે અધા મિક પુરૂષા પ્રાણી પણ કહેવાય છે. ત્રસ પણ કહેવાય છે. તથા મહકાય્