Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२६
सत्रहतास ____ अन्वयार्थः-(के३) कश्चित्पुरुषः (पुरिस कुमारगं वा) पुरुपं कुमारकं वा (मूलंमि विभ्रूण) शूले विद्या (जायतेए) जात तेजसि-वह्नौ (पए) पचेत, किं कृता (पिन्नायपिडमतियारुहेत्ता) पिण्याकरिण्डमतिमारुह्य-पिण्याकपिण्डमिति मत्वा पचेत् , तदा (तं) तदन्नम् (बुद्धाण) बुद्धनाम् (पारणाए) पारणायभोजनाय (कप्पइ) कल्पते-योग्यं भवतीति । २८॥
टीका-'के' कोऽपि पुरुषः (पुरिसं कुमारगं वा) पुरुपं कुमारं का. विण्याकमलाघुकं वा मत्या 'सूले विधृग' शुले विद्ध्या, यदि 'जायतेए' जावते. जसि-जातवेदसि-अग्नौ 'पए' पचेत् 'पिलायपिंडमतिमारहेता' पिण्याकपिण्ड. गतिमारुह्य पचेदिति शेपः । तदा तस्य पानयितुः पाणिवध जनितं पापं न जायते। यतोहि 'तं बुद्धाण पारणाए कप्पइ' तत् अन्नं निर्दुष्टमिति कृत्वा बुद्धानाम् बुद्धभगवतामपि पारणायै-भोजनाय कल्पते निर्दोपाद् योग्यं भवति। तदा का कं वा' किसी पुरुप अथवा कुमारको 'पिन्नायपिंडमतिमारुहेत्ता-पिण्याकपिण्डमतिमारुहय' खल का पिंड समझ कर 'सलंमि-गले' शल में वेध कर 'जायतेए-जाततेजसि' अग्नि में 'पप-पचेन' पकावे तो वह अन्न 'वुद्धाणं-बुद्धाना' बुद्ध अगवान् के 'पारणाए-पारणाय' भोजन के लिए 'फप्पइ-कल्पते' योग्य होता है ॥गा० २८॥ ___अन्वयार्थ- कोई पुरुप किसी पुरुष को अथवा कुमार को खल का पिण्ड समझ कर शूल में वेध कर अग्नि में पहाये तो वह पवित्र है और बुद्ध के भोजन के योग्य होता है ॥२८॥
टीकार्थ--कोई मनुध्य किसी दूसरे मनुष्य को अबधा कुमार को खलपिण्ड था तृवा समझ कर शल से वेष कर आग में पकाता है तो पकाने वाले को जीववधजनिन पाप नहीं होता है। वह भोजन निर्दोष होने के कारण युद्ध भगवान के पारणे के लिए भी योग्य है, औरों के
43 सभा 'सूलमि-शूले शमा वा धीर 'जायतेए-जाततेजसि' ममिमा 'पए-पवेत्' ५। तो त मन 'बुद्वाणं-द्वानां' मुद्ध मानना 'पारणाएपारणाय' न भोट 'क'पद -कल्पते' योग्य थाय छे ॥२८॥
અન્વયાર્થ–-કોઈ પુરૂષ કોઈ અન્ય પુરૂષને અથવા બાળકને ખલપિંડ સમજીને શૂળીમાં વીંધીને અગ્નિમાં રાંધે તો તે પવિત્ર છે. અને બુદ્ધના ભેજનને યોગ્ય થાય છે ૨૮
ટીકાઈ-કઈ મનુષ્ય કેઈ બીજા માણસને અથવા કુમારને ખલપિંડ સમજીને અથવા તુંબડું સમજીને શૂળથી વીધીને પકાવે તે પકાવવાવાળાને જીવ હિંસાથી થતુ પાપ લાગતું નથી તે ભોજન નિર્દોષ હોવાથી બુદ્ધ ભગવાનના પારણાને માટે પણ ચગ્ય છે, તો પછી બીજાઓને માટે યોગ્ય ગણાય તેમાં તે