Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
2.
1
समयार्थबोधिनी टीका द्वि. श्रु. व. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः - ७३५ आरेणं सव्वपाणेहिं जाव सत्तेहि दंडे णिक्खित्ते' तस्य यो जीवः स येन आरात् - मुनिसामीप्यात् सर्वप्राणिषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः । स एव जीवः पश्वाद् दीक्षाधारणानन्तरं सर्वप्राणिषु दण्डं परित्यक्तवान् । 'से जे से जीवे जिस्म याणिं सव्वपाणेहिं जाव सव्वसत्तेहि दढे णो णिक्खिते भवइ' तस्य यः सजीवो येन इदानीं सर्वप्राणिषु यावत्सच्वेषु दण्डो न निक्षिप्तो भवति । एवं स एव जीवो विद्यते यो गृहस्थ मात्रमाददानः सर्वजीवेषु प्रत्याख्यानं न कृतबानू, 'परेण असंजए आरेण संजए' परतोऽसंयतः - आरात्संयता-साध्ववस्थातः प्राक्- गृहस्थावस्थायाम् असंयत आसीत्, आरात् साध्यवस्थायां संयतः | 'इयाणिं . असंजए' इदानीम् - पुनः साधुलिङ्गत्यागात्परं गृहस्थभावमापन्नः पुनरसंयतो ज्ञातः । 'असंजयस्स सव्वपाणेहिं जाव सव्वसचेहिं दंडो णो णिक्खित्ते भव' . असंयतस्य सर्वप्राणिषु यावत् सर्वसत्वेषु दण्डो नो निक्षिप्तो भवति, असंयमी जीवः सर्वव्यापारेण सर्वप्राणिषु दण्डत्यागी न भवति । 'से एव मायाणह' 'तदेवं जानीत, 'णियंठा' निर्ग्रन्थाः 'से एवमायाणियन्त्रं ' तदेवं ज्ञातव्यम् । अयं भावः यद्यपि जीववधस्य पूर्व प्रत्याख्यानं कृतम्, स एव कालान्तरे स्थाहै । जिसने दीक्षा धारण करने के पश्चात् समस्त प्राणियों को दण्ड देने का त्याग कर दिया था और यह वही पुरुष है जो दीक्षा त्याग कर और गृहस्थ अवस्था में आकर समस्त प्राणियों को दंड देने का
"!
-
त्यागी नहीं है । वह सबके पहले असंयमी हो गया और फिर साधु
!
.. लिंग त्याग कर असंयमी हो गया । जो असंयमी है वह समस्त प्राणियों
1
यावत् समस्त सत्त्वों को दंड देने का त्यागी नहीं हो सकता । हे निर्ग्रन्थो । ऐसा ही जानो और
ऐसा ही जानना चाहिए ।
1)
भावार्थ यह है - यद्यपि स जीव के हिंसा का प्रत्याख्यान पहले किया है, किन्तु वह त्रस जीन कालान्तर में स्थावर हो जाता है। स જેણે દીક્ષા ધારણ કર્યા પછી બધા જ પ્રક્રિયાને દડ દેવાના ત્યાગ કર્યા હતા. અને તે એજ પુરૂષ છે કે જે દીક્ષાના ત્યાગ કરીને અને ગૃહસ્થ અવસ્થામાં આવીને બધા જ પ્રાણિયાને દડ દેવાના ત્યાગ કરનાર નથી, તે સૌથી પહેલાં અસયમી હતા તે પછી સયમી થઈ ગયા અને તે પછી પછે! સાધુના વેષના ત્યાગ કરીને અસયમી થઈ ગયા જે અસયી છે. તે સઘળા પ્રાણિયા યાવત્ સઘળા સહ્વાને દંડ આપવાના ત્યાગ કરવાવાળા હાતા નથી, હું નિગ્રન્થ્રા ! તમા એવું જાણે! અને એજ પ્રમાણે જાણવુ જોઇએ.
ભાવાર્થ આ પ્રમાણે છે–જો કે ત્રસ જીવની હિ‘સાનુ પ્રત્યાખ્યાન પહેલાં કર્યું' હતું. પરંતુ તે ત્રસ જીવ કાલાન્તરમાં સ્થાવર ખની જાય છે. ત્રસ જીવનું