Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम्
.४१५ 'सरीरेस सचित्तेसु वा अचित्तेसु वा' शरीरेषु सचित्तेषु वा अचित्तेषु वा वायुयो. निकाप्कायरूपेण समुत्पद्यन्ते। 'तं सरीरगं वायसंसिद्ध वा वायसंगहियं वा, वायपरिग्गहियं वा' तच्छरीर वातसंसिद्धं वा वातेन निष्पन्न वा, वात संगृहीतं वा वातपरिगृहीतं वा, तदकायशरीर वायुना उत्पादितं सोऽकायो वात जनित इत्यर्थः अतोऽकायस्योपादानकारणं वायुरेव, वायुना तद्द्वारेग संगृहीतं वायुद्वारेणैव धारितमपि भवति । अत एव-'उडाएमु उभागी भवइ, अहेवाएस अहेमागी भवइ, तिरियवाएस तिरियभागी भवई' तदफायशरीरम् ऊर्व गतेषु ऊर्ध्वभागि भवति, अधोवातेषु अयोभागि भवति, तिर्यग्वातेषु तिर्यग्भागि भवति, इत्यादि, एवमग्रेऽपि-वायुकारणकं तच्छरीरमिति निर्णीयते । 'तं जहा' तद्यथा-'ओसा' अश्याय:-'ओप्स' इति लोके प्रसिद्धम् 'हिमए' हिमकः 'हिमम्' इति लोकपसिद्धम्, 'महिया' महिका-अल्पजलवृष्टिर्जलतुपारश्च 'करए' 'करक:कठिनमेघोदकम् 'ओला' इति प्रसिद्धम् 'हरतणुए' हरवनुक-दूर्वा-यवादि होते हैं। वे त्रस और स्थावर प्राणियों के सचित्त और अचित्त शरीरों में अप्काय रूप से उत्पन्न होते हैं । उनका शरीर वायुकाय से बना हुभा
और वायुकाय के द्वारा संगृहीत होता है । वायुकाय ही उनके शरीर · को धारण करता है। इसी कारण अप्काय का वह शरीर वायु के ऊपर जाने पर ऊंचा जाता है, वायु के नीचे जाने पर नीचे जाता है और वायु के तिछे जाने पर तिर्छा जाता है । इससे यह निर्णय होता है कि अपकाय का वह शरीर वायुकारणक होता है। वायुयोनिक अप्काय के जीव ये हैं। ओस, हिम, महिका अर्थात् पांच रंग की धूमिका (धूवर), ओला, हरतनुक (धान्य के पौधों पर विद्यमान जलबिन्दु) शुद्धोदक સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં અકાય પણાથી ઉત્પન્ન થાય છે તેના શરીરે વાયુકાયથી બનેલા અને વાયુકાય દ્વારા ગ્રહણ કરાચેલા હોય છે. વાયુકાય જ તેઓના શરીરને ધારણ કરે છે એજ કારણે અપુકાયનાં તે શરીરે વાયુ ઉપર જતાં ઉચે જાય છે. અને વાયુ નીચે જાય ત્યારે નીચે જાય છે. અને વાયુ તિ જાય ત્યારે તિર્થી-(વાંકા ચુકા) જાય છે. આનાથી એ નિર્ણય થાય છે કે-અપકાયનું તે શરીર વાયુ ક રણુક વાળું હોય છે. વાયુનિક અપકાયના જીવે આ છે –એસ, હીમ, મહિકા (ધુમ્મસ) અર્થાત પાંચ રંગની ધૂમિકા એલા હરતનુજ (અનાજના ફૂલ પર રહેનારા જલબિ)