Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७७१/
1
समुत्पन्ना जात्रा :- यद्विषये श्रावकेण दण्डदान न गृहीतम् । 'ते तओ आउ विष्प जति' ते जीवा स्वत आयुर्विमहति 'विप्पन हित्ता' विमहाय-परित्यज्य 'तत्थ आरेणं जे तसा पाणा' तत्र आरात् ये त्रसाः प्राणाः 'जेहिं समणोवासगस्त आयाणसो आमरणंताए०' येषु श्रमणोपासकस्य आदानशः व्रतग्रहणकालादारभ्य मरणपर्यन्तं दण्डः परित्यक्तः । 'तेहिं पञ्चायति' तेषु प्रत्यायाति 'तेहिं समणोवासगस्स' तेषु श्रमणोपासकस्य 'सुपचकखायं भवई' सुमत्याख्यानं भवति, 'ते' पाणी वि जाव' 'ते प्रांणा अपि त्रमा अध्युच्यन्ते 'अयं वि भेदे से णो णेयाउए, भवइ' अयमपि भेदः स नो नैयायिको भवति । तद्विपये कृतं प्रत्याख्यानं श्रावकस्य नाऽसङ्गतं भवति, किन्तु न्यायसङ्गतमेवेति भावः । ' तत्थ जे ते परेणं तस यावर पाणी' तत्र ये ते परेण सस्थावराः प्राणाः श्रावकत्रतगृहीत देशपरिणामतोऽन्यदेशे विद्यमानाः 'जेहिं समणोवासगस्स आमरणंताए' येषु श्रमणोपासकस्य आदानश आमरणान्ताय दण्डों निक्षिप्तः- त्यक्तः 'ते तओ आउ विष्पजहंति' ते जीवा स्तत 'आयुर्विमजहति -त्यजन्ति, 'विष्वज हित्ता तत्थ आरेणं जे थावरा अपनी आयु का त्याग करके श्रावक द्वारा ग्रहण किये हुए देश परिणाम के अन्दर स्थित स प्राणी के रूप में उत्पन्न होते हैं, जिनको श्रावक दंड देना त्याग दिया है, तब उन जीवों के विषय में श्रावक का प्रत्याख्यान सुप्रत्याख्यान होता है । वे प्राणी भी कहलाते है और स भी कहलाते हैं अतएव श्रावक के प्रत्याख्यान कों निर्विषय कहना न्याय युक्त नहीं है ।
3
वहां जो स' और स्थावर प्राणी श्रमणोपासक के द्वारा ग्रहण किये हुए देश परिमाण से भिन्न देश में विद्यमान हैं, जिनको श्रमणोपासक ने व्रतारंभ से लेकर मृत्युपर्यन्त दंड देना त्याग दिया है, वे उस आयु का परित्याग कर देते हैं और समीपवर्ती स्थावर प्राणी के ત્યાગ- કરીને શ્રાવક દ્વારા ગ્રહણ કરવામાં આવેલ દેશ પિરમાણુની અંદર રહેલ ત્રસ પ્રાણીપણાથી ઉત્પન્ન થાય છે. જેને શ્રાવકે દંડ દેવાને ત્યાગ કરેલ છે. ત્યારે તે’ જીવેાના સખ ધમાં શ્રાવકનુ · પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન હાય છે તેઓ પ્રાણીપણુ કહેવાય છે. અને ત્રસપણુ કહેવાય છે. તેથી જ શ્રાવકના પ્રત્યાખ્યાનને નિવિષય કહેવું તે ન્યાય યુક્ત નથી. .
f
ત્યાં જે સ અને સ્થાવર પ્રાણી શ્રમણેાપાસક દ્વારા ગ્રહણકરેલ દેશ પરિણામથી જુદા દેશમાં રહેલા છે, જેમને શ્રમQાપાસકે તાર ભથીલઈને મૃત્યુ પર્યન્ત દંડ દેવાના ત્યાગ કરેલ છે, તેએ એ આયુષ્યના ત્યાગ કરી દે છે, અને સમીપમાં રહેલા સ્થાવર પ્રાણીપણામાં કે જેને શ્રાવકે અડ
1
'