Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका वि. श्रु. म. १ पुण्डरीकनामाध्ययनम् - - -.४५ निवृत्तश्च साधुर्विज्ञेयः । ‘से मिक्खू अह पुणेव जाणेज्जा' स भिक्षु-थ पुनरेव जानी. ''यात् 'तं जहा विज्जइ' तद्यथा-विद्यते 'तेमि परक्कमे' तेषां पराक्रमः-सामर्थ्य। माहारनिर्वर्तनं प्रत्यारम्म इति, 'जस्सट्टा ते वेइयं सिया' यदर्थाय ते इमे स्युः, गृहस्थेन यदर्थमशनादयो निर्मिता स्ते न साधवा-किन्तु ते इमे अन्ये, तत्स्वनामग्रीहमाह-'तं जहा' इत्यादि। 'तं जहा'' तद्यथा-'अप्पणो पुत्ताइणटाए जाव आएसाएं' आत्मनः पुत्राधर्याय यावदादेशाय-आत्मनोऽथ कृतं तथा पुत्राद्यर्याय कृतम् धात्रीराजदासदासीकर्मकराएं कृतं प्रघूर्गकार्थ कृतम् 'पुढो पहेणाय' पृथक प्रग्रहणार्य-प्रामान्तरप्रेपणाय कृतम् 'सामासाए' श्यामाशाय-श्यामा-रत्रिः तस्यां भोजनाय निर्मितम् । अथवा-'पायरासाए' प्रातराशाय-पात जनाय 'संणिहि संणिचा सनिधिसन्निवयः-विशिष्टाहार निष्पादनम् 'किज्जइ' क्रियते 'इह एएसिं माणवाणं भोयणाए' इहैतेषां मानवानां भेजनाय सम्पादितमाहारादिकम् । 'तत्थ' 'तत्र 'भिक्खू भिक्षुः 'परकृतम्-गृहस्थैः कृतम् 'परणिहियमुग्गमुप्पायणेसणासुद्धं 'सत्याइयं सत्थपरिणामियं' परनिष्ठिरम्-परार्थकतम्, अत्र च चत्वारो भङ्गाः
तस्य कृतं तस्यैव निष्ठितम्,१, तस्य कृतम् अन्यस्य निष्ठितम् २, अन्यस्य 'कृतं "अपने निमित्त उसने बनाया है तो ऐसे आधार्मिक आदि दोषों से
रहित आहार को स्वीकार करने में साधु को कोई दोषनहीं लगता। निर्दोष आहार भी शरीरनिर्वाह और संयम यात्रा के लिए ही ग्रहण करना चाहिए।
तात्पर्य यह है कि साधु यदि ऐसा जाने कि यह आहार गृहस्थ ने अपने लिए या अपने पुत्रादि के लिए, पुत्रवधू के लिए, धाय के लिये दासदासियों के लिये कर्मचारियों के लिए, पाहने के लिए "अथवा ग्रामान्तर में भेजने के लिए बनाया है, अथवा व्यालू के लिए, नाश्ते के लिए बनाया है, या दूसरे मनुष्यों के लिए आहार का संचय किया है, तो भिक्षु गृहस्थ के द्वारा निष्पादित. दूमरे के लिए बनाये हुए
બનાવેલ છે, તે એ સ્થિતિમાં આધાર્મિક વિગેરે દેથી રહિત એવા આહા- રને સ્વીક૨, કરવામાં સાધુને કઈ પણ દેષ લાગતું નથી. નિર્દોષ આહાર પણ શરીરના નિર્વાહ અને સહમ યાત્રા માટે જ ગ્રહણ કરે જોઈએ. || તાત્પર્ય એ છે કે–સાધુના જાણવામાં જે એવું આવે કે આ આહાર - ગૃહસ્થ પિતાના માટે અથવા પોતાના પુત્રાદિકે માટે કે પુત્રવધૂ માટે ધાય , માટે દાસ દાસિયે માટે કામ કરનારાઓ માટે પશુઓ માટે અથવા બીજે ઠેકાણે મોકલવા માટે બનાવેલ છે, અથવા વાળુ માટે કે નાસ્તા માટે બનાવેલ છે, અથવા બીજા કોઈ માણસ માટે આહારનો સંગ્રહ કરેલ છે, તે ભિક્ષુ ગૃહસ્થ દ્વારા નિપાદન કરેલ બીજા માટે બનાવેલ વિગેરે પ્રકારથી અહિયાં
सू० १९