Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् ८७ विसंवादेति सयमेव हीणे दीणे दुटे दुम्मणे ओहयमणसंकप्पे चितासोगसागरसंपविढे करयलपल्हत्थमुहे अदृज्झाणोवगए भूमिगयदिटिए झियायइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव माहिज्जंति, तं जहा-कोहे माणे माया लोहे अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्त तप्पत्तियं सावज्जंति आहिज्जइ, अट्टमे किरियटाणे अज्झत्थवत्तिएत्ति आहिए ॥सू०९॥२४॥
छाया-अथाऽपरमष्टमं क्रियास्थानम् अध्यात्ममत्ययिकम् इत्याख्यायते। तथानाम कश्चित्पुरुषः नास्ति खलु कोऽपि किश्चिदविसम्पादयिता इति स्वयमेव हीनो दीनो दुष्टो दुर्मनाः अहतमनःसंकल्पः चिन्ताशोकसागरसंपविष्ट करतलपर्यस्तमुखः आर्तध्यानोपगतः भूमिगतदृष्टिः ध्यायति । तस्य खल्वाऽऽध्यात्मिकानि आसंशयितानि चत्वारि स्थानानि एवख्यायन्ते, तद्यथा-क्रोधो मानं माया लोभः, अध्यात्मिका एव क्रोधमानमायालोमाः । एवं खलु तस्य तत्प त्ययिकं सावध मित्याधीयते। अष्टमं क्रियास्थानम् अध्यात्मप्रत्ययिकमित्याख्यातम् ॥९० ९॥२४॥
टीका-सम्पति-अप्टमं क्रियास्थानमाह-'अहावरे' अथापरम् 'अट्टमे' अष्टमम् 'किरियट्ठाणे' क्रियास्थानम् 'अज्झत्यात्तिए' अध्यात्ममत्ययिकम्मात्मानमधिकृत्य प्रवत्तते- इत्यध्यात्मम् , तत्र क्रोधादिनिमितकम् 'त्ति आहिजई' - (८) अध्यात्म प्रत्ययिक क्रियास्थान 'अहावरे अट्टमे किरियडाणे' इत्यादि ।
टीकार्थ-आठवां क्रियास्थान अध्यात्मप्रत्ययिक कहलाता है। आत्मा के आश्रित जो हो सो आध्यात्म है । तात्पर्य यह है कि यह क्रियास्थान क्रोध आदि के निमित्त से होता है। इसका स्वरूप इस
(૮) અધ્યાત્મપ્રત્યયિક કિયાસ્થાન 'अहावरे अढमे किरियाणे' त्या
ટીકાર્થ-આઠમું કિયાસ્થાન અધ્યાત્મ પ્રત્યધિક કહેવાય છે. આત્માના આશ્રયથી જે હોય તે અધ્યાત્મ છે. તાત્પર્ય એ છે કે આ ક્રિય રથાન ક્રોધ વિગેરેના નિમિત્તથી હોય છે. તેનું સ્વરૂપ આ પ્રમાણે છે.—કોઈ પુરૂષ એ "