Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
बोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम्
እና
जप्रणयंति' स्त्री भावमेके जनयन्ति - स्त्री स्वरूपेण समुत्पद्यते - जन्म गृह्णन्ति 'पुरिसं वेगया जणयति' पुरुषभावमेके जनयन्ति पुरुषरूपेणाऽपरे समुत्पद्यन्ते, 'पुं सगं वेगया जणयंति' नपुंसकभावमेके जनयन्ति नपुंसकरूपेण समुत्पद्यन्ते, 'ते जीवा डहरा समाणा' ते जीवाः गर्भनिर्गता बालाः 'सन्तः 'माउक्खीरं सर्पिपट आहारे ति' मातुः क्षीरं- दुग्धं सर्वियाऽऽहारयन्ति-मातुरुदरान्निःसृताः मातुः स्तनाभ्यां निरसृतं दुग्धं वालरूपेण वृद्धाः सन्तः सर्पि घृतमाहारयन्ति, 'आणु:पुवेणं बुड्ढा ओयणं. कुम्मासं उसथावरे य पाणे ते जीवा आहारे ति' गर्भान्निर्ग च्छन्तः पूर्वजन्माभ्याससंस्कारवशात् स्तन्यं पिवन्तो विकशन्तः, आनुपूर्व्येण क्रमशः प्रवृद्धाः ओदनकुल्मापादिकं सस्थावरांव माणान् अन्नादौ पतितान् स्थावरान् जीवानां शरीराणि ते जीरा आहारयन्ति, 'ते जीवा अ हारेति पुढवीमरीरं जाव साविक संत' ते जीना आहारयन्ति पृथिवीशरीरं यावत् सःरूपीकृतं स्यात् पृथिव्यादिकायान भुक्त्वा तान् स्वस्वरूपेण परिणमयन्ति - इति । 'अवरे वियणं तेर्सि णाणाविहाणं मणुस्सगाणं' अपराण्यपि च खलु तेषां नानाविधानां मनुष्याणाम् 'कम्मभूमगाणं' कर्मभूमिकानाम् 'अम्म भूमगाणं' अकर्म भूमिकानाम् 'अंतर
1
बाहर आते हैं और कोई स्त्री रूप में, कोई पुरुष रूप में और कोई नपुंसकरुप में जन्म ग्रहण करते हैं। तत्पश्चात् वे माता के स्तनों से निक लने वाले दूध का आहार करते हैं और जब कुछ बडे हो जाते हैं तो घृत का आहार करते हैं । तात्पर्य यह है कि गर्भ से निकलते ही पूर्व जन्म के अभ्यास के संस्कार के वश से माता का दूध पीते हैं । फिर अनुक्रम से वृद्धि को प्राप्त होते हुए ओदन. (भात) कुल्माष तथा स और स्थावर जीवों का आहार करते हैं । वे जीव पृथ्वीकाय आदि के शरीरों का भक्षण करते हैं और उसे अपने शरीर के रूप में परिणतकरते हैं । उन कर्मभूमिज, अकर्मभूभिज, और अन्तदपज मनुष्यों के
સ્ત્રીપણાથી, કૈાઈ પુરૂષ પશુાથી, અને કાઈ નપુંસક પશુાથી જન્મ ગ્રહણ, કરે છે. તે પછી તેઓ માતાના સ્તનેામાંથી નીકળતારા દૂધને આહાર કરે છે. અને જ્યારે કઇંક મેાટા થાય છે, ત્યારે ઘીને અ હાર કરે છે તાત્પ એ છે કે-ગમથી નીકળતાં જ પૂર્વજન્મના અભ્યાસના સસ્કાર વાત માતાનુ દૂધ પીવે છે, તે પછી અનુક્રમથી વધતા આદન (ભાત) કુમાાશ તથા ત્રસ અને સ્થાવર જીવાનેા આહાર કરે છે. તે જીવા પૃથ્વીકાય વિગેરેના શરીરનું લક્ષણ કરે છે. અને તેને પેાતાના શરીરપણાથી પરિાવે છે. તે