Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम्
वस्तुनोऽभावें जगतो व्यवस्थैवाऽनवस्थिता स्यात् । अतो विवृण्वद्भिस्तयोः क्रोधमानयोः सत्त्वं माम्यमिति संक्षेपः ||२०|| मूलम् - णत्थि माया व लोभे वा जैवं सन्नं पिवेसए ।
अस्थिं माया व लोभे वा एवं सन्नं पिवेसे ॥२१॥ छाया -- नास्ति माया वा लोभो वा, नैवं संज्ञां निवेशयेत् ।
अस्ति माया वा लोभो वा, एवं संज्ञां निवेशयेत् ॥२१॥ अन्वयार्थः -- (स्थि माया व लोभे वा) नास्ति न विद्यते माया वा-परवश्चनरूपा, कोमो वा, इमौ द्वौ न विद्येते इति (णेवं सन्नं णिवेसर) नैत्रम् - एतादृशीं संज्ञां - बुद्धिं निवेशयेत् कुर्यात् किन्तु (अस्थि माया व लोभे वा) अस्ति-विद्यते एव माया वा लोभो वा ( एवं सन्नं णिवेसए) एवम् - ईदृशीं संज्ञां - बुद्धि निवेशयेत् - कुर्यात् इति ॥२१॥
५२५
व्यवस्था ही नही रहेगी अतएव क्रोध और मान का अस्तित्व अवश्य मान्य करना चाहिए ॥२०॥
' णत्थि माया व लोभे वा' इत्यादि ।
शब्दार्थ - ' णत्थि माया व लोभे वा-नास्ति माया व लोभो वा' माया परवंचना' नहीं है, अथवा लोभ नहीं है 'णेवं सन्नं णिवेसए - नैवं संज्ञा निवेशयेत्' इस प्रकार की बुद्धि नहीं रखनी चाहिए किन्तु 'अस्थि माया वा लोभे वा अस्ति माया वा लोगो वा' माघा और लोभ है 'एवं सन्नं निवेसए - एवं संज्ञां निवेशयेत्' ऐसी बुद्धि रखनी चाहिए ॥ २१॥ अन्वयार्थ - माया (परवंचना) नहीं है अथवा लोभ नहीं है, इस प्रकार की बुद्धि नहीं रखनी चाहिए किन्तु माया और लोभ है ऐसी बुद्धि रखनी चाहिए । २१ ।
અભાવ માનવાથી જગમાં કાઈ પણુ વ્યવસ્થા જ રહી શકશે નહીં. તેથી જ ક્રોધ અને માનનું અસ્તિત્વ અવસ્ય માનવુ' જોઈએ. ારના
' णत्थि माया व लोभे वा' इत्यादि
शब्दार्थ - 'त्थि माया व लोभे वा नास्ति माया वा लोभो वा' भाया (पर वथना-मीलने छेतवा ते) नथी अथवा सोअ नथी. 'णेवं सन्न' निवेसए - नैव' स्वज्ञां निवेशयेत्' भाव प्रारनी बुद्धि रामवीन लेये. परंतु 'अस्थि माया वा लोभे वा - अस्ति माया वा लोभो वा' भाया भने सोल छे, 'एव' सन्न' निवेसए - एव' संज्ञां निवेशयेत्' मेवी शुद्धि धार रवी लेये ॥२१॥
અન્વયા-માયા (પરવ ́ચના) નથી અથવા લેાલ નથી આ (પ્રકારની બુદ્ધિ રાખવી ન જોઇએ. પરતુ માયા અને લાભ છે, એવી બુદ્ધિ રાખવી જોઇએ. ૨૧