Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७
समयार्थबोधिनी टी द्वि. श्रु. अ. १ पुण्डरीनामाध्ययनम्
टोका-श्री वर्धमानस्वामि तीर्थकरः सदसि समवेतान् नराऽमराऽग्रगण्य सम्हान् अभिलक्षीकृत्य कथयति-इह खलु' इह-मनुष्यलोके 'पाईण वा' प्राच्या वा-पूर्वस्मिन्दिग्विभागे 'पडीणं वा' प्रतीच्या वा-पश्चिमदिग्विभागे 'उदीणं वा' उदीच्यां वा-उत्तरस्याम्-उत्तरदिग्विभागे 'दादिणं वा दक्षिणस्यां वा-दक्षिणदिविभागे वा 'संतेगइया' सन्त्ये केऽनेकमकारकाः 'माणुया भवंति' मनुष्या भवन्ति । 'अणुपुत्वेणं' आनुपूया 'लोगे उववन्ना' लोके उपपन्नाः, इहलोके नानादिशासु पूर्वादिक्रमेण नाना प्रकारका मनुष्या निवसन्ति ते सर्वे न एकरूपाः, किन्तु-अनेक जातीयाः सन्ति अनेक प्रकारकत्वमेव दर्शयति-तं जहा' इत्यादि। 'तं जहा' वद्यथा-'आरियावेगे' एके आर्याः, लब्धधर्ममतयः, एके भवन्ति । 'अणारिया वेगे' भवन्ति च एके अनार्या वा-आर्यविरोधिनोऽधर्माणः । अथवाआर्यदेशोद्भवा अनार्यदेशोद्भवाश्च । 'उच्चागोत्ता वेगे' उच्चगोत्रा एके 'णीयागोया वेगे नीचगोत्रा वा एके, 'कायमंता वेगे' कायवन्त एके, शरीरेण केचिल्लम्बायमाना दीर्घशरीरा इत्यर्थः । केचन पुन:-'हस्तमंता वेगे' इस्ववन्त एके, वामना:
'इह खलु' इत्यादि।
टीकार्थ-श्री वर्धमान स्वामी समवसरण में एकत्र हुए अग्रगण्य मनुष्यों तथा देवों के समूह को लक्ष्य करके कहते हैं-इस मनुष्यलोक में पूर्व दिशा में, पश्चिमदिशा में, उत्तर दिशामें या दक्षिण दिशा में, अनेक प्रकार के मनुष्य होते हैं, सभी एक प्रकार के नहीं होते हैं। जैसे-कोई आर्य अर्थात धर्म वुद्धि वाले होते हैं। कोई अनार्य अर्थात् आयविरोधी-अधर्मी होते हैं । अथवा कोई आर्य देश में उत्पन्न और कोई अनार्य देश में उत्पन्न होते हैं। कोई उच्चगोत्रीय तो कोई नीच गोत्रीय होते हैं । कोई शरीर से लम्बे होते हैं, कोई छोटे कद वाले,
'इह खलु' त्या
ટીકાથ-શ્રી વર્ધમાન સ્વામી સમવસરણમાં એકઠા થયેલા અગ્રગણ્ય, મુખ્ય એવા મનુષ્યો તથા દેના સમૂહને ઉદ્દેશીને કહે છે –આ મનુષ્ય લોકમાં, પૂર્વ દિશામાં, પશ્ચિમ દિશામાં, ઉત્તર દિશામાં, દક્ષિણ દિશામાં અનેક પ્રકારના મનુષ્યો હોય છે. બધા મનુષ્યો એક પ્રકારના હોતા નથી. જેમ-કેઈ આર્ય અર્થાત્ ધર્મ બુદ્ધિવાળા હોય છે, કોઈ અનાર્ય અર્થાત્ આ વિરોધી–અધમ હોય છે અથવા કેઈ આર્યદેશમાં ઉત્પન્ન થયેલા અને કેઈ અનાર્ય દેશમાં ઉત્પન્ન થયેલા હોય છે. કેઈ ઉચ્ચ ગેત્રમાં ઉત્પન્ન થયેલા હોય છે. અને કેઈ નીચ ગોત્રમાં ઉત્પન થયેલા હોય છે. કેઈ શરીરથી લાંબા હેય છે, કે ઈ ઠીંગણું કદવાળા વામન