Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३००
सूत्रताको तवसा अप्पागं भावेमाणा विहरति' तां तां दिशमप्रतिबद्धाः-प्रतिवन्धरहिता शुचीभूताः-भावशुद्धिमन्तलभूताः-अल्पोपधयः -- अल्पग्रन्थाः - बाह्याभ्यन्तरपरिग्रहांपग्रन्थिरहिताः संयमेन-तप्तदशविधेन तपसा-द्वादशविधेन आत्मानं भावयन्तो विहरन्ति, प्रतिवन्धममत्वादिहिताः आत्मानं संयमतपोभ्यां परिशोध. यन्तो विहरन्ति । तेसिणं भगवंताणं इमा एयारूवा जायामायावित्ती होत्था' तेषां च भगवता मियमेतद्रूपा यात्रा मात्रा वृत्तिर्भवेद, तत्र-यात्रा-संयमयात्रा मात्राचदर्थमेव परिमिताऽऽहारग्रहणमिति तदेवं भवति, 'तं जहा' तद्यथा-'चउत्ये भत्ते' चतुर्थ भक्तम् 'छडे भत्ते' पष्ठं भक्तम् 'अट्टमे भत्ते' अष्टम भक्तम् ‘दसमे भत्ते' दशम भक्तम् 'दुवालसमे भत्ते' द्वादशं भक्तम् 'चउदसमे भत्ते' चतुर्दशं भक्तम्, तेषां महात्मना संयमपरिपालनाय-एतादृशी-आजीविका वृत्तिर्मवति, एकदिनस्योपवास. द्विदि नस्य दिनन्तयस्य-चतुर्दिनस्य-इत्यादिरूपेगाऽऽजीविकां कुन्ति-उक्तजीविकया संयम निर्वाहयन्ति । परिमितं तदपि दिनादिमिर्मध्ये व्यवधाय विलम्बेन भुञ्जन्तीति उपधि वाले, पायाभ्यन्तर परिग्रह से रहित होकर एवं सतरह प्रकार के संयम से तथा घारह प्रकार के तप से अपनी आत्मा के भावित करते हुए विचरते हैं।
उन भाग्यवान् महापुरुषों की संयम का निर्वाण करने के लिए इस प्रकार की जीविका होती है-कोई एक दिन का उपवास करते हैं। कोई दो दिन का उपवास करते हैं, कोई तेला-तीन दिन का उपवास
करते हैं, कोई चौला-चार दिन का उपवास करते है, कोई पोच दिन का । उपवास करते हैं। कोई छह दिन का उपवास करते हैं । अर्थात् कोई
एक-एक दिन छोड़ कर भोजन करते हैं, कोई दो-दो दिन, कोई तीन, "तीन, चार-चार, पांच-पांच और छह छह दिन छोड़ कर एक दिन भोजन
અહંપ ઉપધિવાળા બાહ્ય અને આભ્યન્તર પરિબ્રહથી રહિત થઈને અને સત્તર પ્રકારના સંયમથી તથા બાર પ્રકારના તપથી પિતાના આત્માને ભાવિત કરતા થકા વિચરે છે
તે ભગવાન્ મહાપુરૂષોના સંયમના નિર્વાહ માટે આ પ્રમાણેની આજીવિકા હોય છે. કેઈ એક દિવસને ઉપવાસ કરે છે. કોઈ બે દિવસને ઉપ1} : पास ४२ छे. तो तसा-त्रय हिसने 64वास ४२ छे. अ यासा
ચાર દિવસને ઉપવાસ કરે છે. કઈ પાંચ દિવસને ઉપવાસ કરે છે. કોઈ “છ દિવસના ઉપવાસ કરે છે. અર્થાત્ કઈ એક એક દિવસ છેડીને એકતેરો આહાર કરે છે, કેઈ બબ્બે દિવસ છેડીને છઠ-છઠ આહાર કરે છે. કોઈ ત્રણ ત્રણ ચાર-ચાર પાંચ પાંચ અને છ-છ દિવસે છોડીને એક