Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२८
सूत्रकृताङ्गसूत्रे
नित्यम् - प्रतिदिनम् (भोजए) भोजयेयुः (ते) ते पुरुषाः (सुमहं पुन्नखंध ) सुमहत् अतिविपुलं पुण्यस्कन्धम् - पुण्योपचयम् (जिणित्ता) जनयित्वा ( अरोपमदेवता भवति) अरोप्यनामका महासच्या देवविशेषाः स्वर्गे भवन्तीति ॥ २९ ॥
टीका—'जे दुवे सहस्से' ये पुरुषविशेषाः द्वे सहस्रे 'सिणायगाणं भिक्खुया' स्नातकानाम् - दीक्षितानां मिक्षूणां शाक्यमुनीनाम्, 'णियए' नित्यम्-अन्व याणं' हम् 'भोयए' भोजयेयुः - अन्नादिना वर्पयेयुः । 'ते' ते पुरुषाः 'सुवई पुन्नखधं ' सुमहत्पुण्यस्कन्धम् - पुण्योपचयम् 'जिणित्ता' जनयित्वा समुपाये 'आरोप' आरो'यनामका : 'महंतसत्ता' महासच्चाः - देवविशेषाः स्वर्गे भवन्तीति ॥ २९ ॥ मूलम् - अजोगरूवं इह संजयाणं पात्रं तु पाणाण पसज्झकाउं । अवोहिए दोह वि तं असाहू
वयंति जे यावि पडिस्सुणंति ॥३०॥ छाया -- अयोग्यरूपमिह संयतानां पापं तु प्राणानां प्रसह्य कृत्वा । अयोध्यै द्वयोरपि तदसाधु वदन्ति ये चापि प्रतिशृण्वन्ति ||३०||
अन्वयार्थ - जो पुरुष दो हजार स्नातक भिक्षुओं को अर्थात् शाक्यमत के साधुओं को प्रतिदिन भोजन कराता है वह अत्यन्त विपुल पुण्यस्कंध उपार्जन करके स्वर्ग में महान् सत्वशाली आरोप्य नामक देव होता है ||२९||
टोकार्थ - जो पुरुष दो हजार दीक्षाधारी स्नातक शाक्य भिक्षुओं को प्रतिदिन भोजन कराता है, वह महान् पुण्यस्कंध ( पुण्यप्रचय) उपार्जित करके अत्यन्त पराक्रमी आरोग्य नामक देव होता हैअर्थात् स्वर्ग पाता है ॥२९॥
'अजोगरूवं' इत्यादि ।
शब्दार्थ - आर्द्रक मुनि उत्तर देते हैं- 'इह - इह' इस समय आपका
અન્વયા --જે પુરૂષ બે હજાર દીક્ષા ધારી સ્નાતક-શાકય ભિક્ષુઓને દરરાજ ભાજન કરાવે છે તે પુરૂષ મહાન પુણ્યસ્ક ધ પ્રાપ્ત કરીને તે અત્યંત પરાક્રમી આરાપ્ય નામના દેવ મને છે. અર્થાત્ સ્વ" પ્રાપ્ત કરે છે. ારા ટીકા—જે પુરૂષ બે હજાર દીક્ષા ધારી-સ્નાતક શાકય ભિક્ષુઆને દરરાજ ભાજન કરાવે છે. તે મહાન્ પુણ્યસ્કંધ-(પુણ્ય પ્રચય) પ્રાપ્ત કરીને અત્યંત પરાક્રમી આરાપ્ય નામના દેવ થાય છે. ારા
'अजगरुव' इत्यादि
શબ્દા—શાકયનું કથન સાંભળીને આદ્રક મુનિ તેને ઉત્તર આપતાં