Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतास्त्र न्तीत्यादि। 'तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयटामो तहा भुं नामो तहा भासानो तहा अभुट्ठामो तहा उहाए उहिमोति पाणाणं भूयागं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा?' तदाज्ञया-एतत्तीर्थकरोदिरित. धर्मस्यालया तथा गच्छामः-यतनया विहरामः, यतनया तथा तिष्ठामः-कर चरणादिकमविक्षिपन्तः समाहिता भवामः, तथा निपीदामः-यतनया उपविशामः, तथा त्वयातयामः-यतनया पाश्वपरिवत्तनं कुर्मः, तथा भुक्षामहे यथा कल्या. णाहारं माप्नुमः, तथा भाषामहे, तथाऽभ्युत्तिष्ठामः, तथा-उत्थाय उत्तिष्ठामः, इति प्राणानां द्रीन्द्रियाणं भूतानां-सत्त्वानां जीवानां-पञ्चेन्द्रियाणां सचानाम्एकेन्द्रियपृथिव्यादीनां संयमेन-सप्तदशविधेन संयम संयच्छामः-परिपालयाम इति वदेयुः-गाथापत्यादयः किम् ? 'हंता वएज्जा' हन्त भोः? वदेयुः इति साधुभिः कथितम् । 'कि ते तहप्पगारा कप्पंति पचावित्तए' किं ते तथाप्रकारा:तादृशा गाथापत्यादयः-प्रव्राजयितुं कल्प्याते, एते पुरुषा दीक्षायोग्याः किम्, द्वारा उपदिष्ट इस धर्म की आज्ञा के अनुसार ही हम यतना से गमन करेंगे-यतनासे विहार करेंगे यतनासे ठहरेंगे,हाथ-पैर आदि को नहीं पटकते हुए समाहित होंगे, यतना से बैठेंगे, यतना से पसवाड़ा पलटेगे, यतना से आहार प्राप्त करेंगे, बोलेंगे और उठेंगे। इस धर्म में कही हुई विधि के अनुसार ही उठकर प्राणियों-द्वीन्द्रिय आदि, भूतों-वनस्पति, जीवों-पंचेन्द्रियों तथा सत्त्वों-पृथ्वीकाय आदि की रक्षा के लिए संयम पालन करेंगे क्या वे गायापति आदि ऐसा कह सकते हैं ?
निग्रन्थ-हां वे ऐसा कह सकते हैं।
गौतम स्वामी-क्या वे ऐसा विचार रखते वाले पुरुष दीक्षा અંત કરે છે. તેથી તીર્થકર દ્વારા ઉપદેશ કરવામાં આવેલ આ ધર્મની આજ્ઞા પ્રમાણે જ અમે યતનાપૂર્વક ગમન કરીશું. યતનાથી વિહાર કરીશું યતનાથી ઉભા રહીશુ-હાથ, પગ વિગેરેને તરછેડયા વિના સમાધિવાળા થઈશું યતનાથી બેસીશું, યતનાથી પડખા બદલીશું. યતનાથી આહાર પ્રાપ્ત ४रीशु, यतनाथी मालीशु भने यतनाथी शु.
આ ધમાં કહેવામાં આવેલ વિધિ પ્રમાણે જ ઉઠીને હીન્દ્રિય વિગેરે. प्रालिया, भूत-वनस्पति, वा-५'यन्द्रियः, तथा सहवा-पृथ्वीय विशेरनी રક્ષા કરવા માટે સંયમનું પાલન કરીશું ? આ પ્રમાણે તે ગાથાપતિ વિગેરે આમ કહી શકશે? ., निन्य ४४-डा तमे तेम ४ी २ छ. . * ગૌતમસ્વામીએ કહ્યું-શું તેઓ આ વિચાર રાખવવાળા પુરૂષ