Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
1 . . . . . . . . . . . . समयार्थबोधिनी टीका द्वि श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः '' - ४४९. '
सुधर्मस्वामी पाह-'जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्त । स्सवा'. यथा स ६धक स्तस्य, गाथापते वा तस्य गाथापतिपुत्रस्य वा 'रपणो वा राज्ञो वा रायपुरिसस्स वा राजपुरुषस्य वा 'खणं लद्धृणं क्षण लब्ध्वा पविस्सामि', मवेक्ष्यामि ‘खणं लक्ष्णं वहिस्सामि त्ति संपहारेमाणे' क्षणं वा वधिष्यामीति संधारयन्-इत्येवं हृदि निर्णयन् 'दिया वा राओ वा दिवा वा रात्रौ वा 'सुत्तो वा जागरमाणे वा' सुप्तो वा जाग्रद्वा 'अमित्तभूए वा' अमित्रभूतः-शत्रुभावमुप, गतो वा 'मिच्छासंठिए' मिथ्यासंस्थितः 'णिच्चं पसढविउवायचित्तदंडे' नित्यं. पशठव्यतिपातचित्तदण्ड:-प्रकर्षेण शठः प्रशठः व्यतिपाते चित्तं-मनो यस्य स व्यतिपातचित्तः स्वपरदण्डहेतुत्वाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति प्रशठव्यतिपातचित्तदण्डः । एवमेव वाले वि सव्वेसि पाणाणं जाव सम्वेसि सत्ताणं . एवमेव वालोऽज्ञानी प्राणी अपि सर्वेषां प्राणिनां यावत् सर्वेषां सत्चानाम् 'दिया वा राओ वा दिवा वा रात्रौ वा 'मुत्ते वा जागरमाणे वा' सुप्तो वा जाग्रता 'अमित्तभूए वि' अमित्रभूतोऽपि 'मिच्छासंठिए' मिथ्यासंस्थित:-असत्यबुद्धियुक्तः 'णिचं पसढविउवायचित्तदंडे' नित्यं प्रशठव्यतिपातचित्तदण्डः 'जहा' तद्यथा 'पाणाइवाए जाव मिच्छादसणसल्ले' माणातिपाते यावन्मिथ्यादर्शनशल्ये, व्यव
प्रश्नको द्वारा यह स्वीकार करने पर आचार्य कहते हैं जैसे वधक सोचता है कि मैं गाथापति, गाथापति पुत्र, राजा या राजपुरुष के घर में अवसर पाकर प्रवेश करूगा और अवसर पाकर उनका घात करूंगा, ऐसा मन में निश्चय करता हुआ वह दिन, रात, सोते और जागते उनका शत्रु बना रहता है, उनकी हिंसा में संलग्न चित्त रहता है, अतएव वधक ही है, इसी प्रकार अज्ञानी प्राणी भी सभी प्राणियों, भृतो. जीवों
और सत्वों का दिनरात सोते और जागते अमित्र-शत्रु ही बना रहता है, वह असत्य बुद्धि से युक्त है, उनके प्रति शठतापूर्ण हिंसा का भाव रखता है। वह प्राणातिपात यावत् मियादर्शनशल्य में स्थित है.इसी
- પ્રશ્ન કરનાર દ્વારા આ પ્રમાણે સ્વીકાર કરી લેવાથી આચાર્ય કહે છે કે જેમ હિંસક વિચાર કરે છે કે-હુ ગાથાપતિ, ગાથા પતિને પુત્ર, રાજા
અથવા રાજપુરૂષના ઘરમાં અવસર મળતાં પ્રવેશ કરીશ અને લાગ જોઈને તેને વિકરી. આ પ્રમાણે મનમાં નિશ્ચય કરતે થકે તે સાત દિવસ સૂતાં અને જાગતાં તેને શત્રુ બની રહે છે. અને તેની હિંસા માટે સંલગ્નચિત્ત રહે છે. તેથી તે તેને વધક જ છે એજ પ્રમાણે અજ્ઞાની પ્રાણી પણ સઘળા પ્રાણી, બતે જ સના રાતદિવસ અમિત્ર શત્રુ જ બન્યા રહે છે તે અસત્ય બુદ્ધિથી
१० ५५