Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गले
३३६
जात्र नागाज्झरसाण संजुत्ते ' धर्माणामादिकरान् यावन्नानाऽध्यवसानसंयुक्तान्द 'एवं वयासी' एवमयादीत 'हं भो पात्रा या ।" हं हो मावादुका' ! 'आइगरा धर्माणामादिकराः 'णाणापन्ना' नानामज्ञाः 'जाव णाणा अज्झत्रसाणसंजुता ग्रावन्नानाऽध्यवसानसंयुक्ताः 'कम्हाणं तुसे पार्णि पडिसादर' कस्मात् कारणात् खल यूयं पाणि प्रतिसंहरथ- कथं वह्निः हस्ते पृथक् कुरुप 'पाणि नो डहिज्जा' पाणि जो दहेदिति प्रतिवचनम् - ते मतत्रादिन एवं कथयन्ति - पाणिः अस्माकं भस्मी थूतो भवेद्रतः संहरामः । परान् पुनः पृच्छति - 'दड़े कि भविस्स
कि भविष्यति यदि हस्तौ दहेत् तदा किं युष्माकम् 'दुवखं दुक्खति मन्नः माणा पाणि पडिसाहर' दुःखं दुःखमिति मन्यमानाः पार्णि मतिसंहरथ, यदि मिञ्चालन ते दुःखं भवतीति मत्वा पाणि प्रतिसंहरथ, तदा एव नीति जव मात्रे ज्ञेया । एतदेव सर्वतः मवलं प्रमाणमिति । तदुक्तम्
2
सादिक अपने हाथों को सिकोड़-संकोचित कर लेते हैं अर्थात् उस भाजन का हाथों में लेने को तैयार नहीं होंगे। तब वह पुरुष उन धर्म की आदि करने वाले यावत् नाना प्रकार के निश्चय वाले वादियों से इस प्रकार कहे - हे धर्म की आदि करने वाले, यावत् नाना प्रकार की निश्चय करने वाले परवादियों ? आप अपने हाथ क्यों सिकोडते हैं ? इस अग्नि का हाथ में लेते क्यों नहीं है ! तब वे प्रावा दुक उत्तर देंगे कि हमारा हाथ जल जाएगा ! अर्थात् हाथ जल जाने के भय से हम हाथ सिकोड़ रहे हैं । तब वह पुरुष कहता है- हाथ जल जाने से क्या हानि है ! तब वे कहेंगे- दुःख होगा । तब वह पुरुषं कहता है - यदि अग्नि से जलने के कारण तुम्हें दुःख का अनुभव होता है तो
f
+
લઈ લે છે. અર્થાત્ તે પાત્રને હાથેામાં લેવા માટે તૈયાર થતા નથી, ત્યારે તે પુરૂષ તે ધર્માંની આદિ કરવાવાળા યાવતુ અનેક પ્રકારના નિશ્ચયવાળા વાદિચાને આ પ્રમાણે કહ્યું-ડે ધમાઁના આદિ કરવાવાળા, અનેક પ્રકારની પ્રજ્ઞાવાળા, યાવત્ અનેક પ્રકારના નિશ્ચય કરવાવાળા પરવાઢિયા તમે તમારા હાથેા કેમ સ'કાચી લે છે ? આ અગ્નિને હાથેામાં કેમ લેતા નથી ? ત્યારે તે પ્રાાદુકા' ઉત્તર આપશે કે-અમારા, હાથેા મળી જશે. અર્થાત્ હાથ મળવાના ભયથી અમે હાથ સડ઼ાચી રહ્યા છીએ, ત્યારે તે પુરૂષ કહે છે કે, - हाथ मणी वा शुं नुम्शान छे ?त्यारे तेथे आहे - हुम थशे. ત્યારે તે પુરૂષ કહે છે કે જો અતિથી ખળવાને કારણે તમાને દુઃખના