Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. शु. अ. १ पुण्डरीकनामाध्ययनम्
११३
こ
/
उत्पादक एव भवन्ति । 'इह खलु कामभोगा नो ताणाए वा नो सरणाए वा इमें कामभोगादयो नो त्राणाय - रक्षणाय भवन्ति, नो शरणाय वा भवन्ति, काम भोगात् पुरुषयोर्मध्ये एकदा पुरुषः कामभोगान् त्यजति, कदाचित्कामभोगा एव पुरुषं त्यजति - इति दर्शयति- 'पुरिसे वा' इत्यादि । 'पुरिसे वा एगया पुव्वं कामभोगे विपजहार' पुरुषो वा एकदा पूर्व कामभोगान् विप्रजहाति । 'कामभोगा वा एगया पु पुरिसं विषजर्हति' कामभोगा वा एकदा पूर्व पुरुषं विप्रजहति; 'अन्ने खल कामभोगा अन्नो अहमंसि' अन्ये खलु कामभोगाः-मतो व्यतिरिक्ता इमे कामभोगाः न तु मदात्मका' 'अन्नो अहमंसि' अहं तु एभ्यः खलु कामभोगेभ्योऽन्यः - विभिन्नोऽस्मि, नाहं वा एतत्स्वरूपोऽस्मि । 'से किमंग पुण वयं अन्न मन्नेहिं कामभोगेर्हि मुच्छामो' तत् किमङ्ग ? पुनर्वम् अन्यान्येषु कामभोगेषु मूर्छामः, 'इह संखाए णं वयं च कामभोगेहिं विप्पजहिस्सामो' इति संख्याय - ज्ञात्वा खल इमे क्षेत्रादयो न मत्स्वरूपाः नाऽहं वा एतत्स्वरूपः ! यो यस्याऽसाधारणो धर्मः स वय यावत्स्वरूपम् अनुवर्तते । यथा - शैत्यं जलस्य, न तु कदाचिदपि यही नहीं, ये क्षेत्र आदि साक्षात् या परम्परा से दुःख के उत्पादक ही साबित होते हैं। ये कामभोग रक्षक नहीं होते, शरणभूत नहीं होते । या तो इनको स्वामी कहलाने वाला पुरुष कभी काम भोगों को पहले से ही त्याग देता है या ये कामभोग पहले से ही उस पुरुष को त्याग देते हैं। कामभोग भिन्न हैं और मैं भिन्न हूं अर्थात् मेरा स्वरूप इन सब से पृथक है । ये मेरे स्वरूप नहीं हैं, मैं इनका स्वरूप नहीं हूं । तो फिर इन भिन्न पराये काम भोगों में क्यों मैं ममता धारण करू । जो वस्तु मेरी नहीं है, जो मुझसे पृथक हो जाने वाली है, उसे मैं अपनी मानने की मूर्खता क्यों करूं ? जो जिसकी वस्तु होती है, वह तीन काल
નહીં પથુ આ ખેતર વિગેરે સાક્ષાત્ અથવા પરપરાથી દુઃખને ઉત્પન્ન કરનાર જ સાબિત થાય છે. આ કામભાગે રક્ષત્રુ કરવાવાળા હાતા નથી. શરણુ રૂપ થતા નથી. અથવા તેા તેને સ્વામી કહેવડાવનારા પુરૂષ કઈવાર કામભોગાના ત્યાગ કરે છે, અથવા એ કામનેાગે! પહેલેથી જ તે પુરૂષના ત્યાગ કરી દે છે. કામભાગે જૂદાં છે, અને હું જુદો છુ'. અર્થાત્ મારૂ સ્વરૂપ આનાથી જૂદું છે. આ મારૂં સ્વરૂપ નથી. હું તેનુ' સ્વરૂપ નથી, તે પછી આ સિન્ન એટલે કે પારકા એવા કામલેગેામાં હું' શા માટે મમતાપણું ધારણુ કરૂ ? જે વસ્તુ મારી નથી, જે મારાથી અલગ થવા વાળી છે, તેને હું પાતાની માનવાનું ભૂખ પણુ' શા માટે કરૂ` ? વસ્તુ જેની હાય છે,
सू० १५