Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. ६ आईकमुने!शालकस्य सवादनि० ६२५ वापि 'आलावुयंति' आलावुकोऽयमिति मत्वा 'कुमारगं वा' कुमारं वा शूले विद्ध्वा यदि पचेत् । तदा स म्लेच्छ: 'पाणिवहेण' प्राणिवधेन-जीवघातकर्मणा 'न लिप्पई' न लिप्यते । इति 'अम्हे' इत्यस्माकं सिद्धान्तः। यतो हि पाच्यमानेऽऽपि पुरुषे तत्र पुरुषबुद्धेरभावात्-अलावुकमिति बुद्धेरेव सन्निधानात् पाचयितुः पाणिवध कुर्वतोऽपि तज्मनितो दोषो न जायते, इति मदीयः सिद्धान्त इति ॥२७॥ मूलम्-पुरिसं च विभ्रूण कुमारगं वा सूलंमि केह पैए जायतेए।
पिन्नायपिंडमतिमारुहेत्ता बुंधाण तं कैप्पा पारणाए ।२८॥ छाया-पुरुषं विद्या कुमारक वा शूले कोऽपि पचेज्जाततेजसि।
पिण्याकपिण्डमतिमारुह्य बुद्धानां तस्कल्पते पारणायै ॥२८॥ टीकार्थ--अथवा कोई म्लेच्छ खलपिण्ड समझ कर पुरुष को शूल से वेध कर पकाता है या 'यह तूंबा है' ऐसा समझ कर किसी कुमार को शूल में वेध कर पकाता है, तो ऐसा करने वाला म्लेच्छ जीवहिंसा के पाप से लिप्त नहीं होता है। ऐसा हमारा सिद्धान्त है। तात्पर्य यह है कि यद्यपि वह म्लेच्छ पुरुष को पकाता है, फिर भी उसे पुरुष समझ कर नहीं पकाता। इसी प्रकार कुमार को कुमार मान कर नहीं पकाता। इस कारण उसे जीववध करने पर भी वधजनित पाप नहीं होता है, यह हमारा मत है ॥२७॥
'पुरिसं च विघृण कुमारगंवा इत्यादि । __ शब्दार्थ-'केइ-कश्चित्' कोई पुरुष 'पुरिसं कुमारगं वा-पुरुष कुमार
ટીકાઈ—-અથવા કઈ પ્લેચ્છ ખલપિંડ સમજીને પુરૂષને શૂળથી વીધીને અગ્નિમાં પકાવે અથવા તો આ તુંબડું છે, તેમ માનીને કેઈ કુમાર અર્થાત બાળકને શૂળમાં વીંધીને અગ્નિમાં પકાવે તે આમ કરવાવાળે સ્વેચ્છ જીવહિંસાના પાપથી લીપાત નથી. આ પ્રમાણેને અમારો સિદ્ધાંત છે
કહેવાનું તાત્પર્ય એ છે કે--જે કે તે પ્લેચ્છ પુરૂષને પકાવે છે, તે પણ તેને પુરૂષ માનીને પકાવતા નથી. એ જ પ્રમાણે કુમારને કુમાર માનીને પકાવતા નથી. આથી તેઓને જીવહિંસા કરવા છતાં પણ વધથી થવાવાળું પાપ લાગતું નથી. આ અમારે મત છે. પારકા
पुरिसं च विभ्रूण कुमारग वा' त्याह
शा -'केइ-कश्चित्' ५३५ 'पुरिसं कुमारग वा-पुरुष कुमारकं वा' ७ ५३५ मया सुमारने 'पिन्नायपिंडमतिमारुहेचा-पिण्याकपिण्डमतिमारुह्य'
स० ७९