Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्यबोधिनी ठीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७६१ '. । 'भगवं च णं उदाहु' भगवांश्च खलु पुनरप्युवाच 'संतेगहया समणोवासगा भवंति' सन्त्येकतये श्रमणोपासका भवन्ति, 'तेसिं च णं एवं वृत्तपुव्वं भवई' ता-श्रावकैश्च खलु एवमुक्तपूर्व भवति, एवं वक्ष्यमाणमकारेण वदन्ति कुर्वन्ति च । 'वयं सुंडा भवित्ता जाव पवइचए णो खलु संचाएमो' वयं मुण्डा भूत्वा यावन्न खलु शक्नुमः मनजितुम्-सर्वथा गृहं परित्यज्य न खलु शक्नुमः प्रव्रज्यामादा. तुम् । तया-'वयं चाउद्दसमुदिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालिचए णों खल संचाएमो' वयं चतुर्दश्यष्टम्युदष्टापूर्णिमास परिपूर्ण सम्पूर्णरूपेण पौषधं तदाख्यं व्रतमपि अनुपालयितुं नो खलु शक्नुमः। 'नो खलु संचाएमो अपच्छिमं जाव विहरितए' वयमपश्चिमं यावत्-विहर्तुमपि न शक्नुमः । मरणसमये संस्तर ग्रहणमपि कर्तुं न प्रभवामः । किन्तु-'वयं च णं सामाइयं देसाव गासियं पुरत्था पाईणं वा पडीणं वा दाहिणं वा उदीणं वा एयावया जाव सबपाणेहिं जाव सबसत्तेहिं दंडे गिक्खित्ते' वयं च खलु सामायिक देशावकाशिक व्रतविशेष करिष्यामः अर्थात् सावधव्यापारत्यागं कुर्मः अनेन प्रकारेण प्रति दिन प्रातःकाले एव प्राच्या प्रतीच्या दक्षिणस्यामुदीच्यां वा एतावद देशमर्यादा कृत्वा तेनैव प्रकारेण सर्वमाणेषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः माणातिपाताख्यं दण्डं न करिष्यामि । 'सबपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि' सर्वमाणभूतजीवहोता है । अतएव यह कहना न्यायसंगत नहीं है कि श्रमणोपासक का प्रत्याख्यान निर्विषय है। ___ भगवान् श्रीगौतम स्वामी ने पुनः कहा-इस जगत् में कोई-कोई 'श्रमणोपासक होते हैं जो इस प्रकार कहते हैं-हम मुण्डित होकर और गृह का त्याग करके साधुता अंगीकार करने में समर्थ नहीं हैं। हम चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा के दिन प्रतिपूर्ण पोषव्रत को करने में भी समर्थ नहीं हैं। हम तो सामायिक, देशावकाशिक व्रत-सावध व्यापार कात्याग को ग्रहण करेंगे। प्रतिदिन प्रातःकाल ही पूर्व, पश्चिम, दक्षिण, ઘણા હોય છે તેઓના સબંધમાં શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન હોય છે. તેથીજ શ્રમણોપાસકનું પ્રત્યાખ્યાન નિર્વિષય છે તેમ કહેવું તે ન્યાય સંગત નથી.
ભગવાન શ્રી ગૌતમારવામીએ ફરીથી કહ્યું કે-આ જગતમાં કઈ કઈ શ્રમણોપાસક હોય છે જે આ પ્રમાણે કહે છે–અમે મુંડિત થઈને અને ગૃહનો ત્યાગ કરીને સાધુપણાને સ્વીકાર કરવામાં સમર્થ નથી અમે ચૌદશ, આઠમ, અમાસ, અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધદ્રત કરવામાં પણ સમર્થ નથી. અમે તે સામાયિક દેશાવકાશિક વ્રત-સાવધ વ્યાપારના ત્યાગને ગ્રહણ કરશે. દરરોજ સવારે પૂર્વ અને પશ્ચિમ દક્ષિણ અને ઉત્તરદિશામાં જવા આવવાની