Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૪
सूत
स्थानस्य 'धम्मपक्वम्स' धर्मपक्षस्य 'विभंगे' विमङ्गः 'एवमा हिज्जइ' एवम् - वक्ष्यमाणप्रकारेण आख्यायते, इह-अस्मिन् लोके, खलु इति वाक्यालङ्कारे । 'पाई वा' प्राच्यादिदिग्रविभागेषु चतुर्षु' 'संतेगझ्या मगुस्सा भवति' सन्त्येकतये मनुष्या भान्ति | 'वं जहा' तद्यथा- 'अणारंम' अनारम्भाः - नाऽस्ति आरम्भः - प्राणिनामुपघातादिर्येषां तेनास्म्मा', 'अग्नि' अपरिग्रहाः - परिग्रहरहिताः 'धम्मिया' धार्मिकाः धर्मानुष्ठाने रताः 'धम्माणुया' धर्मानुगाःस्वयं धर्ममाचरन्ति - परानपि तदर्थं मयोजयन्ति 'धम्मिट्ठा' धर्मिष्ठाः - धर्ममेव स्वेष्टं मन्यमानाः, 'जान' यावत् 'धम्मेणं चैव वित्ति कप्पेमाणा विहरंति' धर्मेण चैव वृत्तिम् - आजीविकां कल्पयन्तो विरहन्ति - जीवनं यापयन्ति, 'सुमीला' सुशीला:सम्यक्शीलवन्तः 'सुन्वया' सुचनाः- सम्यग्व्रतवन्तः 'सुपडियाणंदा' सुप्रत्यानन्दाः - सुप्रसन्नाः शीघ्रमानन्दवन्तः 'सुमाहू' सुपाधनः 'सन्वत्र पाणाइवायाओ 'पंडिविरया' सर्वतः प्राणातिपावात् - जबहिंसादिव्यापारात् प्रतिविरताः - निवृत्ताः . 'जावज्जीवाए' यावज्जीवनम् 'जान जे याने तदपगारा' यावद यानि यावन्ति "चान्यैः- अधार्मिकपुरुषैः तथाप्रकाराणि 'सावज्जा' सावधानि पापजनकानि 'अवो हिया' अयोधिकानि - केवलमज्ञानभावयुक्तानि 'कम्मता' कर्माणि 'परवाणपरिया
विचार इस प्रकार कहा गया है
इस संसार में पूर्व आदि दिशाओं में अनेक प्रकार के लोग निवास करते हैं, जैसे – अनारंभी अर्थात् जीवों के घातकारी व्यवहार न करने वाले, अपरिग्रह, धर्मानुष्ठान में रत, स्वयं धर्म का आचरण करने वाले और दूसरों को धर्माचरण की प्रेरणा करने वाले धर्मनिष्ठ यावत् धर्म से ही अपनी आजीविका करके जीवन निर्वाह करने वाले, सुशील, समीचीन व्रतों से सम्पन्न, सरलता से प्रसन्न होने वाले, सुसाधु, सब प्रकार के प्राणातिपात के यावज्जीव त्यागी तथा दूसरे ४श्वामां आवे छे.
/
·
આ સૉંસારમાં પૂત્ર વિગેરે દિશાએમાં અનેક પ્રકારના લેકે નિવાસ કરે છે. જેમકે—ખનાર’ભી, અર્થાત્ જીવાના ઘાતકરી વ્યવહાર ન કરવાવાળા અપરિગ્રહવાળા, ધર્માનુષ્ઠાનમાં રત, સ્ત્રય ધર્મનુ આચરણ કરવાવાળા, અને ખીજાઓને ધર્માચરણની પ્રેર]ા કરવાવાળા ધર્મનિષ્ઠ, યાવત્ ધર્મથી જ પેાતાની આજીવિકા કરીને જીવન નિર્વાહ કરવાવાળા સુશીલ, સારા એવા તેથી યુક્ત, સરલપણાથી પ્રસન્ન થન્નાવાળા, સુસાધુ દરેક પ્રકારના પ્રાણાતિ