Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका वि. श्रु. अ. २ क्रियास्थाननिरूपणम् । ५९ अकारणमेव 'तं जहा' तद्यथा-'समणाण वा-माहगाण वा' श्रमणानां वा माहनानां वा छत्तगंवा-दंडगं वाजाव चम्मछेपणगं वा' छत्रकं वा-दण्डकं वा यावत्-चमच्छेद'नकं वा 'सयमेव' स्वयमेव 'अवहरइ जाव' अपहरति यावत् अन्येनाऽपि अपहारयति, तथाकुर्वन्तमन्यम् 'सरणुनाणइ समनुजानाति अनुमोदनां करोतीति 'से महया जावं उपक्खाइत्ता भवई' समहद्भिःपापकर्मभिरात्मान मुपख्यापयिता भवति, पापिष्ठत्वेन लोके स्वात्मनोऽपकीर्ति विस्तारयतीति से एगइओ' स एकतयः, कश्चित् पुरुष 'समणं वा माहणं वा दिस्सा' श्रमण वा माहनं वा दृष्ट्वा 'नानाविहेहिं पावकम्मेहि' नानाविधैः-अनेकप्रकारकैः पापकर्मभिः 'अत्ताणं' आत्मानम् 'उक्खाइत्ता भवई उपख्यापयिता भवति 'अदुवा' अथवा 'णं अच्छराए आफालिवा भवई' अप्सरस छोटिकायाः आस्फाळयिता भाति (चुटकीति मसिद्धा) अस्सरसो जम्भाकाले नृत्याऽभिनये वा करतलध्वनिकर्ता भवति-अथ उपसंहृतः अप्सरसः छोटिकायाः आस्फालयिता वादको भवति । साधु दृष्ट्वा तर्जन्या वर्जयति 'अदुवा' अथवा फरुसं वादिचा भवई' परुष वादिता भवति-अपभ्यवचनं वदति 'कालेगात्रि से अणुपविस्स' कालेनापि गोचरी समये दैववशात्तादृशपुरुषगृहमनुपविष्टस्य मिक्षापयोजनायाऽऽगतस्य साधोः काले भिक्षार्थमागताय साधवे 'असणं वा पार्ण वा • ब्राह्मणों के छाते, डंडे यावत् चर्मछेदनक कोस्वयं हरण कर लेते हैं, दूसरे ; से हरण करवाते हैं या हरण करने वाले का अनुमोदन करते हैं वे,घोर , पाप का आचरण करके अपने को पापी के रूप में प्रसिद्ध करते हैं।
कोई पापी श्रमण या माहन को देख कर उनके प्रति नाना प्रकार के पापमय आचरण करते हैं और अपने को पापी के रूप में प्रख्यात . • करते हैं। वे साधु को देखकर तर्जनी उंगली से धमकाते हैं-सामने
से चले जाने को कहते हैं, असभ्य वचनों का प्रयोग करते है, भिक्षा
के समय पर भाग्य से घर में भिक्षा के हेतु आये हुए साधु को | કઈ મંદ બુદ્ધિવાળો પુરૂષ વગર વિચાર્યું જ વિના કારણ શ્રમ ' अथवा प्रायाना छत्री, 1, यावत् यम छेहनने स्वय' २४ .
અથવા બીજાની પાસે હરણ કરાવે છે. અથવા હરણ કરવાવાળાનુ અનુમોદન • કરે છે. તેઓ ઘેર પાપનું આચરણ કરીને પિતાને પાપીપણાથી પ્રસિદ્ધ કરે છે.
" . કઈ પાપી શ્રમણ અથવા માહનને-બ્રાહ્મણ જઈને તેઓ પ્રત્યે અનેક તે પ્રકારના પાપ યુક્ત વ્યવહાર કરે છે, અને પિતાને પાપી રૂપે પ્રસિદ્ધ કરે છે. - તેઓ સાધુને તર્જની આંગળીથી ધમકાવે છે. પિતાની સામેથી ચાલ્યા જવાનું " કહે છે. અસભ્ય વચનને પ્રયોગ કરે છે. આહારના સમયે ભાગ્યવશાતુ ઘર