Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणं
३४९ -
पूर्वाहारितं ववाहारितं विपरिणतं सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां पृथिवीयोनिकानां वृक्षाणां शरीराणि नानावर्णानि नानागन्धानि, नानारसानि नानास्पर्शीनि नानासंस्थानसंस्थितानि नानाविधशरीरपुद्गरुविकारितानि । ते जीवाः कर्मोपपन्नाः भवन्तीत्याख्यातम् ॥सू०१-४३॥
टीका - सुधर्मस्वामी जम्बूस्वामिनं कथयति - भगवान् श्रीमहावीरः- आहारपरिज्ञानामकाऽध्ययनस्य वर्णनं कृतवान् । इहलोके वीज कायनामको जीवो भवति, तस्य शरीरं बीजमेर अतः स वीजकाय इति कथ्यते । स च चतुर्विधः - अग्रवीजो मूलवीजः पर्ववीजः स्कन्धवीजश्च इत्यमुवाऽभिप्रायं दर्शयति- 'सुयं - मे' इत्यादि 'आउसंतेणं भगवया' आयुष्मता भगवता महावीरस्वामिना तीर्थकरेग 'एवमक्खायं' एवं वक्ष्यमाणप्रकारेणाख्यातं सदसि कथितम् 'सुयं मे' तन्मया सुधर्मस्वामिना श्रुतम् 'इह खलु आहार रिण णामज्ज्ञ पणे' इह खलु आहारपरिज्ञानामकाऽध्ययनम् । आहारस्य स्त्रीयकर्त्तव्यत्वाऽकर्त्तव्यत्वस्य प्रतिपादनात् - एतस्याऽध्ययनस्य 'आहारपरिज्ञा' इति नाम भवति । ' तस्स णं अय डे' तस्याः
टीकार्थ- सुधर्मा स्वामी जम्बू स्वामी से कहते हैं -भगवान् श्री महावीर ने आहार परिज्ञा नामक अध्ययन का वर्णन किया है। इस लोक में बीजकाय नामक जीव होता है। उसका शरीर बीज ही होना है, अनएव वह बीजकाय कहलाना है। वह चार प्रकार का है-अंग्र बीज, सूलबीज, पर्वबीज और स्कंत्रबीज । इसी अर्थ को सूत्रकार दिखलाते हैं- आयुष्मान् भगवान् महावीर स्वामीने इस प्रकार समवसरण में कहा है | मैंने (सुधर्मा स्वामी) ने भगवन्मुखसे हे जम्बू ! सुना है । यहां आहार परिज्ञा नामक अध्ययन है । इस अध्ययन में आहार के संबंध में कर्त्तव्य अकर्त्तव्य का प्रतिशदन करने के कारण इस अध्ययन का नाम 'आहारपरिज्ञा' है । इस अध्ययन का यह अर्थ है
ટીકા”—સુધર્માંસ્વામી જમ્મુસ્વામીને કહે છે કે-અગવાન્ શ્રી મહાવીર સ્વામીએ આહાર પરિણા નામના અધ્યયનનુ વધુન કરેલ છે. આ લેાકમાં ખીજકાય નામના જીવા ડાય છે, તેનુ શરીર ખીજ રૂપ જ હોય છે. તેથી જ ते जी माय उडेवाय हे. ते यार प्रारना है— अभी, भूमी, पूर्व जी, અને કધીજ, આ જ વિષય હવે સૂત્રકાર બતાવે છે.—આયુષ્માન ભગવાન્ મહાવીર સ્વામીએ આ પ્રમાણે સમવસરણમા કહેલ છે. મેં (સુધાં સ્વામી)એ હે જમ્મૂ ભગવાન્ પાસેથી સાંભળ્યું છે.