Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुने!शालकस्य सवादनि० ६७९
अन्वयार्थः- (संवच्छरेणावि य) संवत्सरेणापि-एकस्मिन् वर्षेऽपि (एगमेगं: पाणं हणंता' एकैकमपि एकमपि यं वचनमाण प्राणिनं नन्तो व्यापादयन्त: (अणियत्तदोसा) अनिवृत्तदोषा एव ते स्युः (सेसाण जीवाण वहे ण लग्गा) शेषाणां जीवानां वधे-व्यापादने न लग्नाः (गिहिणोवि) गृहिणः-गृहस्था अपि (तम्हा): तस्मात् (योभं सिया य) स्तोकम् अल्प यथा भवेत् तथा स्युः-भवेयुरिति ॥५३॥ ___टीका-मुनिराई को हस्तितापसान् प्रत्याह-एकस्मिन्नपि हायने य: कषित् एकमपि यं कञ्चन प्राणिनं हिनस्ति सोऽपि मन्ये दोषमाकू स्यात्, किम्पुनः पश्चेन्द्रियं महाकाय गज यो हिनस्तीति । एतेषामर्थ प्रकाशयति-'संघच्छरेणावि य' पुरुष भी 'अणियंतदोला-अनिवृत्तदोषाः' 'निर्दोष-निष्पाप नहीं कहे जा सकते' ऐला हो तो जिन जीवों की गृहस्थ हिंसा करते हैं उनके सिवाय 'सेसाणं जीवाणं वहे ण लग्गा-शेषानां जीवानां वधे न लग्नाः शेष जीवों की हिंसा न करने के कारण 'गिहिणो वि-गृहिः णोऽपि' गृहस्थ भी 'थोभं सिया-स्तोकं स्युः' निर्दोष कहलाने लगेंगे।५३॥
अन्वयार्थ--एक वर्ष में एक प्राणी की हिंसा करने वाले पुरुष भी निर्दोष-निष्पाप नहीं कहे जा सकते ऐसा हो तो 'जिन जीवों की गृहस्थ हिंसा करते हैं, उनके सिवाय' शेष जीवों की हिंसा न करने के कारण गृहस्थ भी निर्दोष कहलाने लगेंगे ॥५३॥
टीकार्थ---आश मुलि हस्तितापस को उत्तर देते हैं-एक वर्ष में जो किसी एक प्राणी की हिंसा करता है, वह भी पाप का भागी होता है। फिर पंचेन्द्रिय और स्थूलकाय हाथी को मारने की बात ही क्याहै ? -अनिवृत्तदोपा' निषि- & Purय नही. मेम हेत(22स्थाले
यानी 8 सा ४२ छे) 'सेसाण जीवाण वहे ण लग्गा-शेषानां जीवाना वधे न लग्ना' ते शिवाय मीना नीसा न ४२पाथी 'गिहिणो वि-गृहिणोऽपि
त्य ५५'थोमं सिया-स्तोक स्यु' निषि उपाशे अर्थात ते पस्य નિર્દોષ જ કહેવાશે. પવા
અન્વયાર્થ–એક વર્ષમાં એક પ્રાણીની હિ સા કરવાવાળા પુરૂષ પણ નિર્દોષ-નિપાપ કહી શકાય નહી જે તેને નિષ્પાપ માનવામાં આવે તો (જે જોની ગૃહ હિંસા કરે છે, તેને શિવાય) શેષ જીવની હિ સા ન કરવાના કારણે ગૃહસ્થ પણ નિર્દોષ કહેવડાવશે. પડા
ટીકાર્ય–આર્દક મુનિ હસ્તિતાપસોને ઉત્તર આપતાં કહે છે કે-એક વર્ષમાં જે કઈ એક પ્રાણીની હિંસા કરે છે, તે તે પણ પાપના ભાગી જે કહેવાય છે. તે પછી પચેન્દ્રિય અને સ્થૂલકાય હાથીને મારવાની તે વાત જ