Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि श्रु. अ. ४ प्रत्याख्यानक्रियोपदेश. ४६७ संयमरहितः, अविरत:-वैराग्यरहितः, अपतिहाऽभ्याख्यात गपकर्मा-पापकर्मइननप्रत्याख्याताकारको भवति, तथा-'सकिरिए' सक्रियः-सावध कर्मयुक्तः 'असंवुढे' असंहता-संवररहितः ‘एगंतदंडे' एकान्तदण्ड:-प्राणिनां सदा दण्डकारका 'एगंतवाले' एकान्तवालोऽज्ञानी 'एगंतसुत्ते' एकान्तमुप्ता-नियमतोऽज्ञाननिद्रयाऽभिभूतः । ‘स बाल:-एमाशोऽज्ञानी भवति, तथा-'अवियारमण वयणकायवक्के' अविचारमनोववन काय वाक्य-मानसिकवाचनिककायिक विचाररहितः-कर्तव्यातव्यविचाररहितमनो वचनकायवाक्यवानित्यर्थः, 'मुविणमवि ण पास स्वप्नमपि न पश्यति, यत्पापं स्वप्नेऽपि न ज्ञायते तस्याऽपि का भवत्ये. वाऽविरतिमत्वात् । किन्नु -'पावे य से कम्मे कब्जई' पापञ्च कर्म स करोत्येव, अतो यदुक्तम्-असंतोऽविरतः पुरुषः संज्ञी वा-असंज्ञी वा पापं कर्म करोत्येवेति सत्यमेव प्रतिपादितमिति भावः ॥५० ४॥६६॥
म्लम्-नोदए आह-से कि कुव्वं किं कारवं संजयविरयपडिहयपच्चक्खायपावकम्मे भवइ ? आयरिए आहे-तत्थ खल्लु जीवों को असंपत, अविरत, क्रियायुक्त और असंवृत कहा है । पापकर्मों को प्रतिहत और प्रत्याख्यात न करने वाला भी कहा है। ऐसा जीव एकान्तदंड-हिंसक, एकान्तबाल अज्ञानी, एकान्तप्त-अज्ञाननिद्रा से अभिभूत होता है । वह विचाररहित मन वचन कायवाला है । उसको कर्तव्य और अकर्तव्य का विवेक नहीं होता। अविरतिमान होने के कारण वह स्वप्न में भी जिस पाप को नहीं जानता, उसका भी कर्ता होता है । वह पापकर्म करता है । तात्पर्य यह है कि असंयत एवं अविरत जीव, चाहे संज्ञो हो या असंज्ञी, अवश्य ही पापाकर्म करता है, यह जो कहा गया है सो समीचीन ही कहा गया है ॥४॥
અને અસંત, અવિરત, ક્રિયાયુક્ત અને અસ વૃત કહ્યા છે પાપકને પ્રતિહત અને પ્રત્યાખ્યાત ન કરવાવાળા પણ કહ્યા છે. એવા જ એકાત દંડ-હિંસક એકાન્ત બાલ–અજ્ઞાની એકાન્તસુખ-અજ્ઞાન નિદ્રાથી પરાજીત થાય છે. તે વિચાર વિનાના મન, વચન અને કાયવાળા છે. તેને કર્તવ્ય અને
અકર્તવ્યને વિવેક હેતું નથી. અવિરતિમ ન હોવાના કારણે તે સ્વપ્રમાં પણું 1 જે પાપને જાણતા નથી, તેને પણ કરવાવાળા હોય છે. તેઓ પાપકર્મ જે કરે છે. ' ” - તાત્પર્ય એ છે કે–ચાહે સંજ્ઞી હોય કે-અસંશી હોય તેઓ પાપકર્મ આવશ્યજ કરે છે. જે આ કહ્યું તે બરાબર જ કહ્યું છે. સૂ૦૪