Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतीको सवे एगो चिट्ठति' एकं महान्तं मण्डलिवन्धं कृत्वा सर्वे एकत स्तिष्ठन्ति-स्वमतपचारार्थ समुदिता एकत्र तिष्ठन्तीत्यर्थः, योकत्र कचिरस्थाने सर्वे इमे उपविष्टारो भवेयुः तदा इमान् कोऽपि पुरुषः पृच्छे--भो भोः ! एक वहिपूर्णपात्रं हस्ते कुरुत, तदा ते तया कुयुः तत स्तेपां इस्तो. अधक्ष्यतः-ततः केचन वदन्ति । अहो, अत्याहितम्, भवनो हस्तौ प्रजाकिती। स बदति तावता का हानिः, ते वदन्ति तव पीडा जायते । ततस्तान संबोध्या भयोधयन स आह-यथा, वहिसंपर्काद्भवतामङ्गपीडा तथैव सर्वेषां प्राणिनामपि असुमनां पीडा जायते । तस्मान केऽपि जीवाः पीडनीयाः, संहवा:अमुमेव दृष्टान्तमुपादाय सर्वे जीवा रक्षणीया:-अहिंसेव पाळनीया. दया च भूतेषु विधेया। कश्चिदेक.आस्तिकस्वान् प्रतियोधयितुमाह-'पुरिसे य' इत्यादि । 'पुरिसे. य' पुरुषश्चैकः 'सागणियाणं इंगालाण' साग्निकानामगाराणाम् “पाई' पात्रीम् 'बहुपडिपुन्ने अोमएणं' वहिपतिपूर्णाम् अयोमयेन 'संडासएण' संदंश केनलोहदण्डेन 'गहाय' गृहीत्वा ते सव्वे' तान् पावादुकान्-अनेकपकारक-मतादिनः 'आइगरे धम्माण' धर्माणामादिकरान् ‘णाणापन्ने नानाप्रज्ञान 'जाव णाणायक साणसंयुत्ते' यावत्-नानादुध्यवसानसंयुकान् ‘एवं वयासी', एवमवादीद-वान मावादुकान्-एवं कथितवान्-पुरुषोऽग्निपात्रं गृहीत्वा "ह भो पावाउया भोः मावादुका:- भो भोः नानामतावलम्बिनः । 'आइगरा धम्माण' धर्माणामादिकरा:, 'णाणापन्ना' नानापज्ञाः 'जाव णाणाअज्झ साणसेजुत्ता' यावन्नानाऽध्यवसानसंयुक्तार, 'इमं तार तुम्मे सागणियाणं इंगालाणं पाई' इमां तावद् यूयं साग्नि कानामगाराणां पात्रीम्, 'बहुपडिपुन्न' बहुपतिपूर्णाम् 'गहाय' गृहीत्वा 'मुहचर्य मुहत्तय' मुहूर्तक मुहूर्तकम् 'पाणिणा धरेह' पाणिना धरत-हस्तेन ग्रहणं कुरुत 'मो
ये सब प्रावोदुक गोल चक्कर, थना कर एक स्थान पर बैठे हों ऐसे समय में कोई पुरुप अग्नि के अंगारों से परिपूर्ण भाजन को लोहे की संडासी से पकड़ कर उन धर्मों की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चय वाले प्राबादुकों से कहेहे परवादियों ! अग्नि के अंगारों से भरे हुए इस भाजन को लेकर - આ સઘળા “પ્રાવાદક વાદીઓ ગોળ ચક બનાવીને એક સાથે બેઠા હોય તેવા સમયે કે પુરૂષ અગ્નિના અંગારાથી ભરેલા પાત્રને લેખંડની સાંડસીથી પકડીને તે ધર્મોના આદિ કરવાવાળા, અનેક પ્રકારની પ્રજ્ઞા બુદ્ધિ વાળ, યાવત્ અનેક પ્રકારના નિશ્ચયવાળા પ્રાવાકે વાદીને કહેવામાં આવે કે-હે પરવાદિયે ! અગ્નિના અંગારાથી ભરેલા આ પાત્રને લઈને તમે