Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८१
समाधिनी टीका द्वि. श्रुं. अ. ७ ग्रन्थोपसंहारः
प्रतीतः - नो विश्वसितः 'णो रोइयं' नो रोचितः - उत्साहातिरेकेणा सेवनाभिमुखो 'न जातः 'ते' हे भदन्त ! 'एएसि णं पयाणं' एतेषां खलु पदानाम् 'एव्हि' इदानीम् - भवन्मुखात् सच्छास्त्राणां शासनानन्तरम् 'जाणयाए' ज्ञानतया 'सवणाए' श्रवणतया 'बोहिए' बोधितया 'जाव उदहारणयाए' यावर उपधारणतया - यावत्पदेन अभिगमाभिस्थानादीना मत्रैव पूर्वोक्तानां सङ्ग्रहः, उपधारणतया एतानि पदानि ज्ञातानि त्वत्प्रसादेन श्रुवानीदानीम् - इदानों सम्यगवगतानि - यावदिदानीं निश्चि तानि, 'एयमद्रं सदहामि' एतमर्थ श्रवामि-संसारोत्तारकं जानामि, 'पत्तियामि' प्रत्येमि प्रीत्या प्राप्नोमि, 'रोमि' रोचयामि - उत्साहेना सेवनाभिमुखो भवामि, 'एवमेव से जहेयं तुभे वदह' एवमेतद् यथा यूयं वदथ ।
'तरणं भगवं गोयमे उदगं पेढाळपुत्तं एवं वयासी' ततः - तदनन्तरं खलु भगवान् गौतम उदक' पेढालपुत्र मेवमवादीत् - 'सदद्दाहिणं अज्जो' हे आर्य उदक ! श्रद्दधत्स्व खलु आगमवाक्ये । 'पत्तियाहि णं अज्जो' प्रतीहि खलु आर्य ! 'रोएहि इन पर प्रतीति नहीं की, इन पर रुचि नहीं की अर्थात् अत्यन्त वढते हुए उत्साह के साथ इनके सेवन के लिए अभिमुख नहीं हुआ । भगवन् ! अब आपके श्रीमुख से इन पदों को अब जाना है, अब सुना है, समझा है यावत् धारण किया है। अतएव इन पदों पर मैं अब श्रद्धा करता हूं प्रतीति करता हूं रुचि करता हूं अर्थात् इन्हें संसार से तारने वाला समझता हूँ, प्रेम पूर्वक प्राप्त करता हूँ । उत्साह पूर्वक सेवन के लिए उद्यत होता हूँ । आपने जो कहा है, वही सत्य है
तत्पश्चात् भगवान् गौतम ने उदक पेढालपुत्र से इस प्रकार कहा - हे आर्य ! आगम वाक्य पर अर्थात् मेरे कथन पर श्रद्धा करो, हे आर्य | प्रतीति करो, हे आर्य ! रुचि करो । जैसा हमने कहा है, वही सत्य है ।
પર પ્રતીતિ કરેલ ન હતી તેના પર રૂચિ કરેલ ન હતી. અર્થાત્ અત્યંત વધતા એવા ઉત્સાહની સાથે તેના સેવન માટે અભિમુખ થયેલ નથી કે ભગવન્ હવે આપના શ્રીમુખથી આ પટ્ટાને હવે જાગેલ છે હવે સાંભળેલ છે. હવે સમજેલ છે યાવત્ ધારણ કરેલ છે. તેથી જ આ પદો પર હુ હવે શ્રદ્ધા કરૂ' છુ, પ્રતીતિ કરૂં છું. રૂચિ કરૂ છું. અર્થાત્ અને સંસારથી તારવાવાળા સમજુ છું. તેને પ્રેમપૂર્વક ગ્રહણ કરૂ છું. ઉત્સાહપૂર્ણાંક તેના સેવન માટે ઉદ્યમવાળા ખતું છુ'. આપે જે કહેલ છે, એજ સત્ય છે.
તે પછી ભગવાન ગૌતમસ્વામીએ ઉદકપેઢાલપુત્રને આ પ્રમાણે કહ્યુ’-હૈ આર્ય ! આગમના વાકય પર અર્થાત્ મારા કથન પર શ્રદ્ધા કરે. હું આ!