Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका वि. अ. स.७ हिंसात्यागविषयक प्रश्नोत्तरच ७१९ गोयमा ।' आयुष्मन् हे गौतम ! 'णस्थि णं से केइ परियाए' तादृशः-तावान् कोऽपि पर्यायो नास्ति । 'जण्णं समणोवासगरस' यस्मिन् प्रयोक्ष्यमाणपर्याये श्रमणोपासकस्य श्रावकस्य, 'एगपागाइवायविरए वि दंडे निक्खित्ते एकमाणा. ऽतिपातविरतेरपि दण्डो निक्षिप्तः । नास्ति कोऽपि पर्यायो यम् अमारयन् श्रावका स्त्रीयां माणातिपातपत्याख्यानपतिज्ञा सफलयेत् । 'कस्स णं तं हेउ' तस्कस्य हेतो? 'संसारिया खलु पाणा' सांसारिकाः खलु प्राणाः, परिवर्तनशीला हि प्राणिनों भवन्ति । 'थावरा वि पाणा तसत्तार पच्चायति' स्थावरा अपि पाणाः प्रसस्वाय प्रत्यायान्ति-कदाचित् स्थावरा अपि प्राणा स्त्रसा भवन्ति 'तसावि पाणा थावरत्ताए पञ्चायति' वसा अपि माणाः स्थावरत्वाय प्रत्यायान्ति । कदाचित् वसा अपि पाणा: स्थावरा भवन्ति । 'यावरकायाओ विप्पमुच्चमाणा सम्वे तसकायंसि उववज्जति' स्थावरकायतो विप्रमुच्यमानाः सर्वे जीवाः सकाये पूत्पद्यन्ते । तथा-'तसकायाओ विप्पमुच्चमागा सव्वे थावरकार्यसि उपवनंति' उसकायतो विप्रमुच्यमानाः सर्वे स्थावरकायेषु समुत्पद्यन्ते । 'तेसिं च णं थावकासि उववनाणं ठाणमेयं घत्तं' तेषां च खलु स्थावरकायेपूत्पन्नानां स्थानमेत घात्यम् । यदा ते सर्वे त्रसा: स्थावरकायेषु समुत्पद्यन्ते-तदा ते त्रसाः श्रावकस्य घातयोग्या नहीं है, जिसकी हिंसा का श्रमणोपासक त्याग कर सकता हो। इसका कारण क्या है ? संसार के प्राणियों के पर्याय परिवर्तनशील हैं। स्थावर प्राणी भी त्रस रूप में आजाते हैं और त्रस प्राणी भी स्थावर हो जाते हैं । स्थावरकाय से छूटकर सभी जीच त्रसकाय में उत्पन्न हो जाते हैं तथा उसकाय से छूटकर सभी स्थावर कायों में उत्पन्न हो जाते है। जब वे सब स्थायरकाय में उत्पन्न हो जाते हैं तो श्रमणोपासको के घात के योग्य हो जाते हैं । ऐसी स्थिति में वह प्रतिज्ञा प्रयोजन हीन हो जाती है। मान लीजिए किसी ने ऐसी प्रतिज्ञा की कि मैं इस नगरनिवासियों का घात नहीं करूँगा। तत्पश्चात् वह नगर उजड गया જેની હિંસાને શ્રમણોપાસક ત્યાગ કરી શકતા હોય, તેનું શું કારણ છે? સ સારના પ્રાણિયે ના પર્યાયે પરિવર્તન સ્વભાવવાળા છે. સ્થાવર પ્રાણી પણ ત્રસ૫ણામાં આવી જાય છે. અને ત્રણ પ્રાણું પણ સ્થાવર પણામાં આવી જાય છે સ્થાવર કાયથી છૂટીને બધા જ જીવો ત્રસકાયમાં ઉત્પન્ન થઈ જાય છે. તથા ત્રસકાયથી છૂટિને બધા જ જી સ્થાવરકામાં ઉત્પન્ન થઈ જાય છે જયારે તે બધા સ્થાવરકામાં ઉત્પન થઈ જાય છે, તે શ્રમણોપાસકેના ઘાતને ચગ્ય થઈ જાય છે. આ સ્થિતિમાં તે પ્રતિજ્ઞા પ્રયજન વિનાની બની જાય છે માની કે કેઈએ એવી પ્રતિજ્ઞા કરી હોય કે-આ નગરમાં રહેનારાઓની હિંસા કરીશ નહી તે