Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
५७६
सत्रकृताङ्ग ___ अन्वयार्थः-(धम्म) धर्म-श्रुचारित्रलक्ष गम् (कहतस्म) कथयता-उपदिशतः (दोसो णस्थि) दोपो नास्ति कस्मात् (खंतरूप) क्षान्तियुक्तस्य (दंतस्स) दान्तस्यदमनेन विजितमनमः (जिइदियरस) जितेन्द्रियस्य (4) च-पुन (भाला य दोसे य विवज्जगस्स) भाषायाः दोपस्य निवजकस्य- सापादोपरहिनस्य (भाशाय निसेव गस्स) भाषावा निषेवास्य-भाषासेपनम् (गुणे य) गुणश्व-गुणरूपं भवति न तु दोपायेति मायः ॥५॥
टीका--'धम्म' धर्मम्-श्रुपचारित्रलक्षणम् 'कहतस्स 3' कय यतस्तु धर्मकथा कथयतस्तस्य दोयो' दोप: 'गत्यि' नाहित. धर्ममुपदिशतोऽपि कथं न दोपात पाह-खंतरम' क्षातस्य-क्षगया समस्तपरीपहसहनशी उरूप 'दहाभ' दान्तस्यविवेकाङ्कशइसनेन निजितमनसः 'निई दियरस' जितेन्द्रियम्व-जितानि-वि पयप्रवृत्तिनिषेधेन इन्द्रियाणि यस्य साहशस्य भासाय दोसे य विवज्जास्स' भाषाया दोषस्य विवर्जस्य-भाषादोपा:-असत्य सत्यामृपार्क शासभ्यशब्दो. य णिलेवगस्सा' भाषाया निषेवस्य-भाषामा प्रयोग करने वाले को तो वह 'गुणे य-गुण श्च' गुण ही होता है ॥५॥ ___ अन्वयार्थ-श्रुचारित्र धर्म का उपदेश करने वाले को कोई दोष नहीं होता, क्योंकिक्षान्त-क्षमायुक्त, दान्त, जितेन्द्रिय और भाषा संयंधी दोषों को त्याग कर भाषा का प्रयोग करने वाले को तो गुण ही होता है ॥५॥
टीकार्थ-श्रुम और चारित्र रूप धर्म का कथन करने वाले भगवान् महावीर को कोई दोष नहीं होता है । इसका कारण यह है कि अगवान् घोर परीषह और उपसर्ग को सहन करने में समर्थ हैं, मनोविजयी हैं। जितेन्द्रिय हैं अर्थात् इन्द्रियों के विषयों में रागद्वेष से रहित हैं तथा भाषा के समस्त दोषों ले रहित है। असत्य होना, सत्पालत्य होना, दोपविवर्जकस्य भाषाना होपना त्या शन 'भासा य णिसेवगस्स-भाषाया निपेवकस्य' मापाने प्रयास ४२वावाजानतात 'गुणे य-गुणश्च' गुणा हाय छे ।।०५
અન્વયાર્થ–મૃતચારિત્ર ધર્મને ઉપદેશ કરવા વાળાને કંઈજ દોષ હતા નથી. ક્ષાન્ત-ક્ષમાયુક્ત દાનત, જીતેન્દ્રિય અને ભાષના દેને ત્યાગ કરીને ભાષાને પ્રયોગ કરવાવાળાને તે ગુણ જ હોય છે, પણ
ટીકાર્થ–શ્રત અને ચારિત્ર રૂપ ધર્મને ઉપદેશ આપવા વાળા ભગવાન મહાવીરને કંઈ પણ દોષ લાગતું નથી. તેનું કારણ એ છે કે–ભગવાન ઘોર પરીષહ અને ઉપસર્ગ સહન કરવામાં સમર્થ છે મનવિજયી છે. જીતેન્દ્રિય છે અર્થાત્ ઇંદ્રિના વિષયમાં રાગદ્વેષ વિનાના છે તથા ભાષાના સઘળા દેથી રહિત છે. અસત્ય હેવુ, સત્યાસત્ય હે, કર્કશપણાવાળું દેવું. કઠોરપણું હોવું અને