Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टोका द्वि श्र. अ. ३ आहारपरिज्ञानिरूपणम्
३५५
स्क्रमाः - वृक्षे एव वर्द्धनशीलाः । ' तज्जोगिया' तद्योनिका :- वृक्षयोनिकाः । 'तस्संभवा' तत्सम्भवाः 'तदुकम ।' तद्व्युत्क्रमाः - वृक्षे एव वर्द्धमानाः, न केवलं वृक्षा एवं कारणं वृक्षपोनिकवृक्षाणाम्, किन्तु 'कम्मोपा' कर्मोपगाःकर्मवशवर्तिनः, 'कम्म नियाणे' कर्मनिदानेन कर्मनिमित्तेन 'तत्थ बुककमा' तत्र वृक्षे वर्द्धमानाः 'पुढी जोणियाण रुक्खेर्दि' पृथिवीयोनिकेषु वृक्षेषु 'रुक्खताए चिउद्धृति' वृक्षतया - वृक्षरूपेण विवर्तन्ते । तादृराजीचा वृक्षरूपेण वृक्षोपरि जायन्ते । 'ते जीवा तेर्सि पुढवीजोणियाणं रुकवाणं' वृक्षोपरिविद्यमानास्ते वृक्षयोनिक वृक्ष जीवाः पृथिवीयो निकानां वृक्षाणाम् 'सिणेहमाहारेति' स्नेहम् - स्निग्ध मावमाहायन्ति, वृक्षरसस्यैत्राऽऽहारं कुर्वन्ति, ' ते जीवा' ते वृक्षयोनिकवृक्षजीवाः 'आहारे 'ति' आहारयन्ति 'पुढवीसरीरं आउतेउवाउत्रणस्सा सरीर' पृथिवीशंरीरम् अप्तेजोवायु वनस्पतिशरीरम्, आहारयन्तीतिशेवः । तथा ते योनिकजीवाः " णाणाविहाणं तस्थावराणं पाणाणं सरीर अचित्तं कुच्छति' नानाविधानाम् अनेकप्रकाराणां सस्थावराणां प्राणानां जीवानां यच्छरीरं स्वकायेनाश्रित्य अचित्तं कुर्वन्ति । सचित्तस्पापि तच्छरीरस्याऽचित्ततां नयन्ति 'परिविद्धत्थं' परि होते हैं । वृक्ष योनि वाले, वृक्ष में उत्पन्न होने वाले और वृक्ष में ही वृद्धि प्राप्त करने वाले वे जीव भी अपने कर्मों के अधीन होते हैं । कर्म के निमित्त से वृक्ष में बढते हुए वे जीव पृथ्वीयोनिक वृक्षों में वृक्ष रूप से उत्पन्न होते हैं । वृक्ष के ऊपर पैदा होते हैं । वृक्ष के ऊपर उत्पन्न होने वाले वे वृक्षपोनिक वृक्षों के स्नेह का आहार करते हैं। वे पृथ्वी, जल, तेज, वायु और वनस्पति के शरीर का भी आहार करते हैं । वे अनेक प्रकार के त्रस और स्थावर जीवों के शरीर को अपने शरीर से आश्रित करके अचित्त कर देते हैं । अर्थात् उनके सचित्त शरीर का रस खींच कर उन्हें अचित्त कर देते हैं । अचिंत
-
-
થવાવાળા, અને વૃક્ષમાંજ વધવાવાળા તે જીવે પશુ પોતપોતાના કનિ આધીન હાય કર્માંના નિમિત્તે વૃક્ષમાં વધતા એવા તે જીવા પૃથ્વીચેનિક વૃક્ષેમાં વૃક્ષપણાથી ઉત્પન્ન થાય છે. વૃક્ષના ઉપર ઉત્પન્ન થાય છે, વૃક્ષાના ઉપર ઉત્પન્ન થવાવાળા તે વૃયેાનિક વૃક્ષ, પૃથ્વીચેાનિક વૃક્ષેાના સ્નેહના આહાર કરે છે તેઓ પૃથ્વી, જલ, તેજ, વાયુ અને વનસ્પતિના શરીરને પશુ આહાર કરે છે. તેએ અનેક પ્રકારના ત્રમ અને સ્થાવર જીવેાના શરીરને પેાતાના શરીરથી આશ્રિત કરીને અચિત્ત કરી દે છે. અર્થાત્ તેના સચિત્ત શરીરના રસ ખેંચીને તેઓને અચિત્ત કરી દે છે. અચિત્ત કરેલા તથા