Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९०
सूत्रकृतागायो बहिः प्रदेशे 'उत्तरपुरस्थिये' उत्तरपूर्वस्या दिशोरन्तराले ईशानकोणे इति यावत् 'दिसीमाए' दिग्विमागे 'एत्थ ण' अत्र खलु एतस्य राजगृहस्य 'बाहिरिया' वाह्यः भूमौ 'नालंदा नाम' नालन्दानाम्नी 'वाहिरया' बाहिरका-पाटका-लघुग्राम: होस्था' आसीत् , सा कीशी तबाह-'अणेगभवण' इत्यादि । 'अणेगमवणसयसंनि: शिवाजाव पडिरूबा' अनेकभवनशतसनिविष्टा-अनेकैः-बहुभिः भवनशतैः सनिविष्टा-युक्ता यावत्पतिरूपा आसीत्-अभूदिति । यावत्पदेन प्रासादीया दर्शनीया अभिरूपा इति ग्राह्यम् ।।मु०१-६८॥ - मूलम्-तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड़े दित्ते वित्ने विच्छिण्णविपुलभवणसयणासण. जाणवाहणाइपणे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्त अपरिभूए या वि होत्था । से णं लेवे नामं 'गाहावई समणोवासए या वि होत्था, अभिगयजीवाजीवे जाव लेना चाहिए, यावत् वह इतना सुन्दर था कि प्रत्येक दर्शक को उसका नया-नया ही रूप दृष्टिगोचर होता था।
'णं शब्द वाक्य के अलंकार के लिए है अर्थात वाक्य की शोभा बढाने के लिए प्रयुक्त किया गया है। उस राजगृह के वाह्य प्रदेश में, उत्तर-पूर्व दिशा में अर्थात् ईशान कोण में नालन्दा नामक पाटक (पाडा) मुहल्ला या उपनगर था। उसमें सैकड़ों भवन थे यावत् वह प्रासादीय था, दर्शनीय था, अभिरूप एवं प्रतिरूपथा अर्थात् यह अतीव सुन्दर था ॥१॥ .
ચમ્પાનગરીના વર્ણનની જેમ સમજી લેવું. યાવત્ તે એટલું બધું સુંદર હતું કે- દરેક જોનારાને તેનું નવું જ સ્વરૂપ જોવામાં આવતું હતું.
“” શબ્દ વાકયના અલંકાર માટે છે. અર્થાત્ વાકયની શોભા વધારવા માટે તેને પ્રયોગ કરવામાં આવેલ છે તે રાજગૃહના બહારના પ્રદેશમાંउत्तर-पूर्व दिशामा अर्थात् शान भूमा 'नासा' नामनु पाट४ (41) મેહë અથવા ઉપનગર હતું તેમાં સેંકડો ભવનો હતા યાવત્ તે પ્રસાદીય હતું, દશનીય હતું અભિરૂપ અને પ્રતિરૂપ હતું અર્થ તે અત્ય ત સુંદર હતુ,સૂલ